SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ॥ १९२ ॥ परिणीया आसि पुरा सुबंधुणा मेहलावइपुरीए । दिट्ठा कणगरहेणं कयाइ अह रायउत्तेणं अंतेउरम्मि छूढा अइगुरु अणुरायहरियहियएण । सयलोरोहपहाणा जाया अह तस्स वल्लहिया ॥ १९३ ॥ एयं मह पच्चक्खं सव्वंपि हु सासुरे वसंतीए । वित्तं, तुमएवि सुयं अज्जे ! लोयप्पवायाओ ॥१९४॥ एसो गहगहियनरो दीसइ सरिसो उ रायउत्तस्स । ता एसो कणगरहो एसावि सुलोयणा नूणं ॥ १९५ ॥ भणियमणंगवईए संभासेमो इमं तु नियभगिणिं । किं अम्हे परियाणइ, अहवाविअ भंभला एसा ॥१९६॥ ततो गंतुं दोहिवि महुरं आभासियावि सा जाहे । नवि जाणइ किंचि फुडं बोल्लइ य बहुअसंबध्धं ॥१९७॥ परिणीताऽऽसीत् पुरा सुबन्धुना मेखलावती पुर्याम् । दृष्टा कनकरथेन कदाचिदथ राजपुत्रेण ॥ १९२ ॥ अंतःपुरे क्षिप्ताऽतिगुर्वनुरागहृतहृदयेन । सकलावरोधप्रधाना जाताऽथ तस्य वल्लभिका ॥ १९३ ॥ एतन्मम प्रत्यक्षं सर्वमपि खलु श्वसुरगृहे वसन्त्याः । विदितं त्वयाऽपि श्रुतं आर्ये ! लोकप्रवादतः ॥ १९४ ॥ एषो ग्रहगृहीतनरो दृश्यते सदृशस्तु राजपुत्रस्य । तस्मादेष कनकरथ एषाऽपि सुलोचना नूनम् ॥ १९५ ॥ भणितमनङ्गवत्या संभाषावहे इमान्तु निजभगिनीम् । किमावां परिजानाति अथवा चैव भंभला एषा ? ॥ १९६ ॥ ततो गत्वा द्वाभ्यामपि आभाषिताऽपि सा यदा । नाऽपि जानाति किञ्चित् स्पष्टं ब्रवीति च बह्वसम्बद्धम् ॥ १९७ ॥ १. क्षिप्ता । २. श्रुशुरगृहे । ३. भंभला = मूर्खा । ४. फुडं स्पष्टम् । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः Jain Education International For Private & Personal Use Only ३२९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy