SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ एवं वच्चइ कालो संजमतवविणयकरणनिररयाणं । गुरुआणासंपाडणपराण अह ताण दोहंपि ॥ १८६ ॥ अह अन्नया कयाइवि भगिणीए वसुमईए संजुत्ता । चलियाऽणंगवई वियारभूमिए बहियाओ ॥ १८७ ॥ दिट्ठो य ताहि एगो महिलासहिओ नरो उ उम्मत्तो । धूलिरयधूसरंगो जरेचीवरचीरियाइन्नो ॥ १८८ ॥ गायंतो बहुहा नच्वंतो डिंभैंसत्थपरिकिन्नो । तं ठुमणंगवई सुइरं पुलएइ तं जुयलं ॥ १८९ ॥ तत्तो तीए भणियं भगिणीए सुलोयणाए अणुहरइ । अज्जो ! एसा जुवई गहगहियनरस्स पसत्था ॥ १९० ॥ भणियं च वसुमईए सुइरं निज्झाइऊण सविसायं । सच्चिय एसा अम्हं भगिणी ओ सुलोयणा नाम ॥ १९९ ॥ एवं व्रजति कालः संयमतपोविनयनिरतयोः । गुर्वाज्ञासंपादनपरयोरथ तयोर्द्वयोरपि ॥ ९८६ ॥ अथान्यदा कदाचिदपि भगिन्या वसुमत्या संयुक्ता । चलिताऽनङ्गवती सा विचारभूमौ बहिः ॥ १८७ ॥ दृष्टश्चतदैको महिला सहितो नरस्तून्मत्तः । धूलिरजोधूसराङ्गो जरच्चीवरचीरिकाऽऽकीर्णः ॥ १८८ ॥ उद्गायन् बहुधा नृत्यन् डिम्भसार्थपरिकीर्णः । तं दृष्ट्वाऽनङ्गवती सुचिरं प्रलोकयति तं युगलम् ॥ १८९ ॥ ततस्तया भणितं भगिन्याः सुलोचनाया अनुकरोति । आर्ये ! एसा युवती ग्रहगृहीतनरस्य पार्श्वस्था ॥ १९० ॥ भणितञ्च वसुमत्या सुचिरं निर्ध्याय सविषादम् । सा चैवमेषाऽस्माकं भगिनी अहो ! सुलोचना नाम्नी ॥ १९९ ॥ १. चीवरं = वस्त्रं, चीरिका कीटविशेषास्तैराकीर्णो व्याप्तः । २. उद्गायन् । ३. डिम्भाः-बालकाः । ४. अनुहरते = अनुकरोति । ५. आर्ये! । ६. पार्श्वस्था । ३२८ Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy