SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ जह किंपागफलाई भुत्ताइं दुहावहाई इह होंति । तह इत्थीसुरयसुहं मणहरमवि दोगेई नेइ ॥ १६२ ॥ जह विसमीसं सरसंपि भोयणं जीवियं हरइ भुत्तं । तह सुंदरावि रमणी रमिया नणु दोग्गंई देइ ॥ १६३ ॥ ता उज्झसु अणुरायं कुगइनिमित्ताए निययदइयाए । पंचमहव्वयजुत्तो होसुं तुमं चरणनिरउत्ति ॥ १६४ ॥ एवं दिवसे दिवसे संवेगकरेहिं महुरवयणेहिं । बोहिज्जंतो मणयं जाओ अह पेयणुरागो सो ॥ १६५ ॥ अन्नादि एते गुरुपुरओ अंजलिं करेऊण । धणवाहणो स एवं वज्जरई परमसंविग्गो ॥ १६६ ॥ तुम्हाणममयभूए वयणे निसुएवि मज्झ हिययाओ । किं नो सैक्कइ रागो विसंव दुट्ठस्स सप्पस्स ? ॥ १६७ ॥ यथा किंपागफलानिभुक्तानि दुःखावहानीह भवन्ति । तथा स्त्रीसुरतसुखं मनोहरमपि दुर्गतिं नयति ॥ १६२ ॥ यथा विषमिश्रं सरसमपि भोजनं जीवितं हरति भुक्तम् । तथा सुन्दराऽपि रमणी रता ननु दुर्गतिं ददाति ॥ १६३ ॥ तस्मादुज्झाऽनुरागं कुगतिनिमित्ताया निजदयितायाः । पञ्चमहाव्रतयुक्तो भव त्वञ्चरणनिरत इति ॥ १६४ ॥ एवं दिवसे दिवसे संवेगकरै - र्मधुरवचनैः । बोध्यमानो मनाग् जातोऽथ प्रतनुरागः सः ॥ १६५ ॥ अन्यदिन एकान्ते गुरुपुरतोऽञ्जलिं कृत्वा । धनवाहनः स एवं कथयति परमसंविग्नः ॥ १६६ ॥ युष्माकममृतभूते वचने निश्रुतेऽपि मम हृदयात् । किं न ष्वष्कते रागो विषमिव दुष्टस्य सर्पस्य ? ॥ १६७ ॥ १. दुर्गतिम् । २. प्रतनुः - अल्पः । ३ ष्वष्कते - अपगच्छति । = ३२४ Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy