SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ किं बहुणा भणिएणं जाओ य हणंति निययपुत्तंपि । को नाम पिओ तासिं हविज चवलाण महिलाण? || १५६ ॥ ता भद्द! एरिसाणं तंडिच्छडाडोवचवलहिययाणं । महिलाण कए को इह हविज सिढिलायरो धम्मे ? ॥ १५७ ॥ इय गुरुभणियं सोउं विहसिय धणवाहणेण संलत्तं । अन्नाओ जुवईओ एवंविहदुट्ठचरियाओ ॥ १५८ ॥ मह महिला पुण सरला पइव्वया सच्चसीलदयजुत्ता । अणुरत्ता सुविणीया थिरनेहा गुरुजणे भत्ता ॥ १५९ ॥ सरिसा सा कह होज्जा असुद्धचरियाण अन्नमहिलाण? । लोहतुरंगाईणं दीसइ गुरु अंतरं लोए ॥ १६० ॥ तत्तो गुरुणा भणियं मणोहरा तुज्झ जइवि सा महिला । तहवि हु उवभुजंता सेरणी सा नरयनयरस्स ॥ १६१ ॥ किं बहुना भणितेन जातश्च हन्ति निजकपुत्रमपि । को नाम प्रियस्तासां भवेच्चपलानां महिलानाम् ? ॥ १५६ ॥ तस्मात्भद्र ! ईदृशीनां तडिच्छटाटोपचपलहृदयानाम् ।। महिलानां कृते क इह भवेत् शिथिलादरो धर्मे ? ॥ १५७ ॥ इति गुरुभणितं श्रुत्वा विहस्य धनवाहनेन संलपितम् । अन्या युवतय एवंविधदुष्टचरित्राः ॥ १५८ ॥ मम महिला पुनः सरला पतिव्रता सत्यशीलदयायुक्ता । अनुरक्ता सुविनीता स्थिरस्नेहा गुरुजने भक्ता ॥ १५९ ॥ सदृशी सा कथं भवेदशुद्धचरित्राणामन्यमहिलानाम् ? । लोहतुरङ्गादीनां दृश्यते गुर्वन्तरं लोके ॥ १६० ॥ ततो गुरुणा भणितं मनोहरा तव यद्यपि सा महिला । तथाऽपि खलूपभुनक्ती सरणिः सा नरकनगरस्य ॥ १६१ ॥ १. तडिच्छटाऽऽटोपचपलहृदयानाम् । २. सरणि:-मार्गः । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy