SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ पवणुद्धुयधयचंचलचित्तासुं महिलिआसु आसत्तो । जो धम्मम्मि पमायइ, सो कोउरिसो न सप्पपुरिसो ॥ १५० ॥ अविय । अंतोविसभरियाओ मणहररुवाओ बज्झवित्तीए । गुंजाफलसरिसाओ होंति सभावेण महिलाओ ॥ १५१ ॥ सच्चदयसोयरहिया अकज्जनिरयाओ साहेसधाओ । भयजणणीओ, तासुं को व सैकन्नो रैंई कुज्जा ? ॥ १५२ ॥ रत्ताओ हरंति धणं पाणेवि हरंति तह विरत्ताओ । रागेवि विरागेवि य भयंकरा दुट्ठजुवईओ ॥ १५३ ॥ अन्नं चिंतेंति मणे नियंति अन्नं धेंडेंति अन्त्रेण । चलचित्ताणं ताणं को नाम हविज्ज वल्लहओ ? ॥ १५४ ॥ मारेंति पइ जारस्स कारणे तंपि हंदि ! अन्नट्ठा वीसासंति य अन्नं सब्भावं नेय पर्यडेंति ॥ १५५ ॥ पवनोद्धूतध्वजचञ्चलचित्तासु महिलास्वासक्तः । यो धर्मे प्रमाद्यति स कापुरुषो न सत्पुरुषः ॥ १५० ॥ अपिच । अन्तर्विषभृता मनोहररुपा बाह्यवृत्त्या । गुञ्जाफलसदृश्यो भवन्ति स्वभावेण महिलाः ॥ १५१ ॥ सत्यदयाशौचरहिताऽकार्यनिरताः साहसधनाः । भयजननीयाः, तासु को वा सकर्णो रतिं कुर्यात् ? ॥ १५२ ॥ रक्ता हरन्ति धनं प्राणान्नपि हरन्ति तथा विरक्ताः । रागेऽपि विरागेऽपि च भयङ्करा दुष्टयुवतयः ॥ १५३ ॥ अन्यं चिन्तयन्ति मनसि पश्यन्त्यन्यं धटन्तेऽन्येन । चलचित्तानां तासां को नाम भवेत् वल्लभकः ? ॥ १५४ ॥ मारयन्ति पतिं जारस्य कारणे तमपि हन्दि ! अन्यार्थम् । विश्वसन्ति चान्यं सद्भावं नैतद् प्रकटयन्ति ॥ १५५ ॥ १. कापुरुषः=कातरः | २. साहसम् = अविचार्यकारित्वं धनं यासां ताः, साहसिक्य इत्यर्थः । ३. सकर्ण: = मतिमान् । ४. रतिम् = आसक्तिम् । ५. पश्यन्ति । ६. घटन्ते= संबध्यन्ते । ७. अन्यार्थम् । ८. विश्वसन्ति । ९. प्रकटयन्ति । ३२२ Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy