SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ता पंचिदियवसगो विसयसुहं सेविऊण मा भद्द! । धम्मोवजणरहिओ वच्चसु घोरम्मि नरयम्मि ॥ १४४ ॥ किज्जउ धम्मम्मि मई विसयसुहं उज्झिऊण ता इण्हि । सहलीकरेसु सुंदर! अइदुलहं मणुयजम्मंति ॥ १४५ ॥ एयं गुरुणो वयणं निसम्म धणवाहणो इमं भणइ । इच्छामि तुम्हवयणं किं पुण निसुणेह मह भणियं ॥ १४६ ॥ अइनेहपरा वरई खणमवि विरहं न सक्कए सोढुं । दइयाऽणंगवई मह तेण न सकेमि तं मोत्तुं ॥ १४७ ॥ तुब्भंपि वंदणत्थं आगमणं तेण होइ न मज्झ । मह विरहे सा वरई इण्हिपि हु अच्छए किच्छं ॥ १४८ ॥ तत्तो गुरुणा भणियं चंचलचित्ताणं महिलिआण कए । को व संकन्नो पुरिसो हारिज्जा अप्पयं भद्द! ॥ १४९ ॥ तस्मात् पञ्चेन्द्रियवशगो विषयसुखं सेवित्वा मा भद्र ! । धर्मोपार्जनरहितो व्रज घोरे नरके ॥ १४४ ॥ क्रियतां धर्मे मति-र्विषयसुखमुज्झित्वा तस्मादिदानीम् । सफलीकुरुष्व सुन्दर ! अतिदुर्लभं मनुष्यजन्म इति ॥ १४५ ॥ एतदरोः वचनं निशम्य धनवाहन इदं भणति । इच्छामि युष्माकं वचनं किम्पुनर्निशृणुत मम भणितम् ॥ १४६ ॥ अतिस्नेहपरा वराकी क्षणमपि विरहं न शक्यते सोढुम् । दयिताऽनङ्गवती मम तेन न शक्नोमि तां मोक्तुम् ॥ १४७ ॥ युष्माकमपि वन्दनार्थमागमनं तेन न भवति मम । मम विरहे सा वराकी इदानीमपि खल्वास्ते कृच्छ्रम् ॥ १४८ ॥ ततो गुरुणा भणितं चञ्चलचित्तानां महिलानां कृते । को वा सकर्णः पुरुषो हारयेदात्मानं भद्र ! ॥ १४९ ॥ १. धर्मोपार्जनरहितः=धर्मकरणवर्जितः। २. सफलीकुरुष्व । ३. कृच्छं यथा स्यात्तथा, कष्टेनेत्यर्थः । ४. सकर्णः=मतिमान् । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy