________________
अच्छउ ता परलोए इहेव पाविंति गुरुयदुक्खाई । विसयपसत्ता दुइंतइंदिया देहिणो बहवे ॥ १३८ ॥ मोत्तूण निययजूंहं करेणुसुहसुरयफासपडिबद्धो । बद्धो वारीबंधे फासेण गेओ गैओ निहणं ॥ १३९ ॥ रसणिंदियम्मि लुद्धो विद्धो गलएण मच्छओ निहओ । धाणिंदियम्मि सत्तो पत्तो उरगोवि मरणदुहं ॥ १४० ॥ उज्जोइयसयलदिसं दीवसिहं पेच्छिउं पयंगोवि । तग्गहणरओ मरणं पत्तो नणु चक्खुदोसेण ॥ १४१ ॥ गोरीसद्दासत्तो निच्चलतडवियकन्नजुयलिल्लो । सवणिंदियदोसेणं मिओ मओ वाहबाणेण ॥ १४२ ॥ एक्किक्किंदियवसगा एए सव्वेवि पाविया निहणं । पंचिदियवसगाणं नराण पुण का गई होजा? ॥ १४३ ॥
आस्तां तस्मात् परलोकयिहैव प्राप्नोति गुरुकदुःखानि । विषयप्रसक्ता दुर्दान्तेन्द्रिया देहिनो बहवः ॥ १३८ ॥ मुक्त्वा निजकयूथं करेणुसुखसुरतस्पर्शप्रतिबद्धः । बद्धो वारीबन्धे स्पर्शेन गजो गतो निधनम् ॥ १३९ ॥ रसनेन्द्रिये लुब्धो विद्धो गलकेन मत्स्यको निहतः । धाणेन्द्रिये सक्तः प्राप्त उरगोऽपि मरणदुःखम् ॥ १४० ॥ उद्योतितसकलदिशं दीपशिखां प्रेक्ष्य पतङ्गोऽपि । तद्हणरतो मरणं प्राप्तो ननु चक्षुर्दोषेन ॥ १४१ ॥ गौरीशब्दाऽऽसक्तो निश्चलततकर्णयुगलवान् । श्रवणेन्द्रियदोषेण मृगः मृतो व्याधबाणेन ॥ १४२ ॥ एकैकेन्द्रियवशगैते सर्वेऽपि प्राप्ता निधनम् । पञ्चेन्द्रियवशगानां नराणां पुन-र्का गति - भवेत् ॥ १४३ ॥
१. जूहो-यूथ:-हस्तिसमुदायः। २. गजः । ३. गतः । ४. निधनम्=मरणम् । ५. मत्स्यकः। ६. तड्डवियं-ततं । ७. मिओ-मृगः । ८. वाहो-व्याधः ।
३२०
अष्टमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org