SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ अह अन्नया सुधम्मो विहरंतो मुणिवरो तहिं पत्तो । विजयवईनयरीए वासारत्तस्स पारंभे ॥ १२६ ॥ साहूहिं तत्थ वसही विमग्गिया ताहि सत्थवाहेण । धणभूइणा विदिन्ना सुविसुद्धा जाणसालासु ॥ १२७ ॥ नियपरियणेण सहिओ सत्थाहो एइ गुरुसमीवम्मि । सामाइयाइजुत्तो संविग्गो सुणइ जिणघम्मं ॥ १२८ ॥ धणवाहणो उ दइयासुरयसुहासत्तमाणसो धणियं । पिउणा भणिओवि दढं न ए (हो?)इ गुरुवंदओ कहवि ॥ १२९॥ अहतं विसयासत्तं गुरुरागं धम्मकरणनिरवेक्खं । परिचत्तसेसकजं दळु लहुभायरं गुरुणो ॥ १३० ॥ जाया एसा चिंता भाया मे रागमोहिओ वरओ । जिणवयणबाहिरमई इंदियविसएसु आसत्तो ॥ १३१ ॥ अथान्यदा सुधर्मा विहरन् मुनिवरस्तत्र प्राप्तः । विजयवतीनगर्यां वर्षारात्रस्यः प्रारम्भे ॥ १२६ ॥ साधुभिस्तत्र वसति विमार्गिता तदा सार्थवाहेन । धनभूतिना विदत्ता सुविसुद्धा यानशालासु ॥ १२७ ॥ निजपरिजनेन सहितः सार्थवाह एति सुगुरुसमीपे । सामायिकादियुक्तः संविग्नः शृणोति जिनधर्मम् ॥ १२८ ॥ धनवाहनस्तु दयितासुरतसुखाऽऽसक्तमानसो गाढं । पित्रा भणितोऽपि दृढं नैति गुरुवन्दकः कथमपि ॥ १२९ ॥ अथ तं विषयाऽऽसक्तं गुरुरागं धर्मकरणनिरपेक्षम् । परित्यक्तशेषकार्यं दृष्ट्वा लघुभ्रातरं गुरोः ॥ १३० ॥ जातैषा चिन्ता भ्राता मम रागमोहितो वराकः । जिनवचनबहिर्मतिरिन्द्रियविषयेष्वासक्तः ॥ १३१ ॥ १. जाणं-यानम् । २. वन्दत इति वन्दकः । ३१८ अष्टमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy