SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ समणगणसंपरिवुडो सुहम्मसूरीवि विविहदेसेसु । बोहिंतो भवियजणं विहरइ पुरगामनगरेसु ॥ १२० ॥ धणवाहणोवि कमसो वडुंतो पंचधाइपरियरिओ । पत्तो कुमरभावं अहिज्जिओ तह कलानिवहं ॥ १२१ ॥ पत्तो य जोव्वणं सो कामिणिजणहिययचोरणसमत्थं । पिउणा य तन्निमित्तं वरियो वररुवसंपन्ना ॥ १२२ ॥ सिरिसुप्पइनयरे धूया हरिदत्तपवरइब्भस्स | विणयवईसंमूयाऽणंगवई नाम वरकन्ना ॥ १२३ ॥ महया विच्छड्डेणं परिणीया सोहणम्मि सा लग्गे । धणवाहणेण तत्तो आणीया निययनयरीए ॥ १२४ ॥ अह सो तीए रत्तो जोव्वणवररुवसोउँमल्लेसु । गाढं विसयासत्तो गयंवि कालं न याणाइ ॥ १२५ ॥ श्रमणगणसंपरिवृत्तः सुधर्मसूरिरपि विविधदेशेषु । बोध्यमानो भविकजनं विचरति पुरग्रामनगरेषु ॥ १२० ॥ धनवाहनोऽपि क्रमशो वर्धमानः पञ्चधात्रीपरिवृत्तः । प्राप्तः कुमारभावमध्येत तथा कलानिवहम् ॥ १२१ ॥ प्राप्तश्च यौवनं स कामिनीजनहृदयचोरणसमर्थम् । पित्रा च तन्निमित्तं वर्या वररुपसंपन्ना ॥ १२२ ॥ श्रीसुप्रतिष्ठनगरे दुहिता हरिदत्तप्रवरेभ्यस्य । विनयवतीसंभूताऽनङ्गवती नाम्नी वरकन्या ॥ १२३ ॥ महता विच्छर्देन परिणीता शोभने सा लग्ने । धनवाहनेन तत आनीता निजकनगर्याम् ॥ १२४ ॥ अथ स तस्यां रक्तो यौवनवररूपसौकुमार्येषु । गाढं विषयासक्तो गतमपि कालं न जानाति ॥ १२५ ॥ १. संपरिवृतः = परिकरितः । २. वर्या श्रेष्ठा । ३. सोउमल्लं सौकुमार्यम् । सुरसुन्दरीचरित्रम् Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only ३१७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy