SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ तीए य पुरवरीए विहरंतो अन्नया समोयरिओ । समणसयसेवियकमो सुदंसणो नाम आयरिओ ॥ १०२ ॥ अप्पडिबद्धविहारी चउदस पुव्वी गुणाण आवासो । पुव्वुत्तरदिसिभाए अवट्ठिओ नंदणुज्जाणे ॥ १०३ ॥ सव्वोपि नयरलोओ विणिग्गओ सूरिवंदणनिमित्तं । धणभूईवि हु चलिओ भत्तीए तणयसंजुत्तो ॥ १०४ ॥ उम्मुक्कवाहणो अह दूराओ विहियउत्तरासंगो । तिपयक्खिणिऊण गुरुं वंदइ परमाए भत्तीए ॥ १०५ ॥ भीमभवोयहिनिवडंतजंतुसंतरणवरतरं म्मि । दिन्नम्म धम्मलाभे गुरुणा, सेसे मुणी नमिउं ॥ १०६ ॥ उवविट्ठो सत्थाहो मंहिवट्ठे पुरजणेण संजुत्तो । सूरीवि मोक्खमग्गं जिणधम्मं कहिउमाढत्तो ॥ १०७ ॥ युग्मम् ॥ तस्याञ्च पुरवर्यां विहरन्नन्यदा समवसृतः । श्रमणशतसेवितक्रमः सुदर्शनो नामाऽऽचार्यः ॥ १०२ ॥ अप्रतिबद्धविहारी चतुर्दशपूर्वी गुणानामावासः । पूर्वोत्तरदिग्भागेऽवस्थितो नन्दनोद्याने ॥ १०३ ॥ सर्वोऽपि नगरलोको विनिर्गतः सूरिवन्दननिमित्तम् । धनभूतिरपि खलु चलितो भक्त्या तनयसंयुक्तः ॥ १०४ ॥ उन्मुक्तवाहनोऽथ दूरात् विहितोत्तरासङ्गः । त्रिः प्रदक्षिणं कृत्वा गुरुं वन्दते परमया भक्त्या ॥ १०५ ॥ भीमभवोदधिनिपतञ्जन्तुसंतरणवरतरण्डे । दत्ते धर्मलाभे गुरुणा शेषान् मुनीन् नत्वा ॥ १०६ ॥ उपविष्टः सार्थवाहो महीपृष्ठे पुरजनेन संयुक्तः । सूरिरपि मोक्षमार्गं जिनधर्मं कथितुमारब्धः ॥ १०७ ॥ युग्मम् ॥ १. तरण्डं=प्रवहणम् । २. महीपृष्ठे । ३१४ Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy