SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ तस्स य पसंतरूवा पइव्वया सच्चसीलदयजुत्ता । भजा सुंदरदेहा सुंदरिनामा सुविक्खाया ॥ ९६ ॥ विमलं सावगधम्म सम्मं अह ताण पालयंताणं । वच्चंति वासराइं सुसाहुजणभत्तिजुत्ताणं ॥ ९७ ॥ अह अन्नया कयाइवि पहाण सुविणेहिं सूइयं तणयं । सा सुंदरी पसूया पभूयसुहलक्खणाइन्नं ॥ ९८ ॥ निज्जियअणंगरूवं तेएण य दिणयरस्स सारिच्छं । सोमं ससिबिंबं पिर्व जिणिंदधम्मंव सुहजणयं ॥ ९९ ॥ अह तस्स बारसाहे वोलीणे निययजणणिजणएहिं । गरुयपमोएण कयं विहिणा नामं सुधम्मोत्ति ॥ १०० ॥ धणवाहणाभिहाणो बीओ कालेण से सुओ जाओ । सोवि हु सुधम्मनामो जाओ अह अट्ठवारिसओ ॥ १.०१ ॥ तस्य च प्रशान्तरूपा पतिव्रता सत्यशीलदयायुक्ता । भार्या सुन्दरदेहा सुन्दरीनाम्नी सुविख्याता ॥ ९६ ॥ विमलं श्रावकधर्मं सम्यगथ तयोः पालयतोः । व्रजन्ति वासराणि सुसाधुजनभक्तियुक्तयोः ॥ ९७ ॥ अथान्यदा कदाचिदपि प्रधानस्वप्नैः सूचितं तनयम् । सा सुन्दरी प्रसूता प्रभूतशुभलक्षणाऽऽकीर्णम् ॥ ९८ ॥ निर्जितानङ्गरूपं तेजसा च दिनकरस्य सदृशम् । सौम्यं शशीबिम्बमिव जिनधर्ममिव शुभजनकम् ॥ ९९ ॥ अथ तस्य द्वादशाऽलि अतिक्रान्ते निजकजननीजनकाभ्याम् । गुरुकप्रमोदेन कृतं विधिना नाम सुधर्म इति ॥ १०० ॥ धनवाहनाभिधानो द्वितीयः कालेन तस्याः सुतो जातः । सोऽपि खलु सुधर्मनामा जातोऽथाष्टवार्षिकः ॥ १०१ ॥ १. पिव-इवार्थेऽव्ययमिदम् । २. अष्टवार्षिकः । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy