SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ वहबंधमारणाइं लहंति रागेण मोहिया जीवा । वच्चंत्ति दुग्गईए सहति विविहाई दुक्खाइं ॥ ७८ ॥ रागो हि दुक्खरूवो रागो चिय सयलआवयाहेऊ । रागपरद्धा जीवा भमंति भवसागरे घोरे ॥ ७९ ॥ ताव चिय परमसुहं जाव न रागो मणम्मि उच्छरइ । हंदि ! सरागम्मि मणे दुक्खसहस्साइं पविसंति ॥ ८० ॥ एमाइ चिंतिऊणं धणदेव ! मए इमं तु वजरियं । भो चित्तवेग ! इण्हि मा कीरउ कोवि सोगोत्ति ॥ ८१ ॥ जं एसो संसारो एरिसदक्खाण निययआवासो । पत्ताए आवयाए तेण विसाओ न कायव्वो ॥ ८२ ॥ जरमरणरोगवल्लहविओगबहुलम्मि एत्थ संसारे । जम्हा सकम्मजणियं जायइ जीवाण दुक्खंति ॥ ८३ ॥ वधबन्धमारणानि लभन्ते रागेण मोहिता जीवाः । व्रजन्ति दुर्गतौ सहन्ते विविधानि दुःखानि ॥ ७८ ॥ रागो हि दुःखरूपो राग एव सकलापद्धेतुः । . रागपीडिता जीवा भ्राम्यन्ति भवसागरे घोरे ॥ ७९ ॥ तावदेव परमसुखं यावन्न रागो मनसि प्रादुर्भवति । हन्दि ! सरागे मनसि दुःखसहस्त्राणि प्रविशन्ति ॥ ८० ॥ इत्यादि चिन्तयित्वा धनदेव ! मयेदन्तु कथितम् । भो-श्चित्रवेग ! इदानीं मा क्रियतां कोऽपि शोकेति ॥ ८१ ॥ यदेष संसार ईदशदुःखानां नियतऽऽवासः । प्राप्तायामापदि तेन विषादो न कर्तव्यः ॥ ८२ ॥ जरामरणरोगवल्लभवियोगबहुलेऽत्र संसारे । यस्मात् स्वकर्मजनितं जायते जीवानां दुःखमिति ॥ ८३ ॥ १. परद्धा-पीडिताः । २. प्रादुर्भवति । ३१० अष्टमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy