SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तो भणइ चित्तवेगो भद्द ! विसाओ न कोवि मह अन्नो । एकच्चिय मह चिंता कुणइ मणे दूसहं दुक्खं ॥ ८४ ॥ सा कह वरई होही नीया नहवाहणेण रुयमाणी । जीवइ व नवा इण्हि दटुं मह तारिसमवत्थं ? ॥ ८५ ॥ एवं च जाव साहइ सो खयरो मज्झ भद्द ! धणदेव ।। एत्थंतरम्मि निसुणसु जो वुत्तंतो तहिं जाओ ॥ ८६ ॥ एक्को कमलदलऽच्छो पिहुवच्छो सुरवरो तहिं सहसा । ओइन्नो गयणाओ उज्जोइंतो दिसावलयं ॥ ८७ ॥ दटुं समागयं तं वियसियवयणो य चित्तवेगो सो । अब्भुट्ठिऊण पणमइ तं देवं परमविणएण ॥ ८८ ॥ अह सो सुहासणत्थो तियसो संलवइ भद्द ! तुह कुसलं ? | मणिणो य पभावाओ नित्थिना आवया विउला ! || ८९ ॥ ततो भणति चित्रवेगो भद्र ! विषादो न कोऽपि ममाऽन्यः । एकैव मम चिन्ता करोति मनसि दुःसहं दुःखम् ॥ ८४ ॥ सा कथं वराकी भविष्यति नीता नभोवाहनेन रुदती । जीवति वा न वेदानीं दृष्टुम् मम तादृशामवस्थाम् ? ॥ ८५ ॥ एवञ्च यावत्कथयति स खेचरो मम भद्र ! धनदेव ! । अत्रान्तरे निशृणु यो वृतान्तस्तत्र जातः ॥ ८६ ॥ एकः कमलदलाऽक्षः पृथुवक्षाः सुरवरस्तत्र सहसा । अवतीर्णो गगनादुद्द्योतयन् दिग्वलयम् ॥ ८७ ॥ दृष्ट्वा समागतं तं विकसितवदनश्च चित्रवेगः सः । अभ्युत्थाय प्रणमति तं देवं परमविनयेन ॥ ८८ ॥ अथ स सुखासनस्थस्त्रिदश: संलपति भद्र ! तव कुशलं ? । मणे: च प्रभावात् निस्तीर्णा आपदो विपुलाः ॥ ८९ ॥ १. पृथुवक्षाः । २. उद्द्योतयन् । ३. अभ्युत्थाय । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy