SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अन्नो न कोवि इण्हिं काउं सक्किज्जए उवाउत्ति । एसो जं सिग्घगई आसन्नो वट्टइ इयाणिं ॥ १२ ॥ दूरेवि न सक्किज्जइ उक्कडविज्जस्स नासिउमिस्स । किं पुण लोयणविसए पत्तेहिं सुयणु ! अम्हेहिं ॥ १३ ॥ ता होउ पिए ! किंचिवि जं दिट्टं मज्झ पुव्वकम्मेहिं । नवि किंचि सोईएणं इह लब्भइ जीवलोगम्मि ॥ १४ ॥ एवं च मए भणिए मुंचती थूलअंसुयपवाहं । गरुयभयसोयतविया सा बाला इय पुणो भाइ ॥ १५ ॥ हा ! नाह ! पाणवल्लह ! हयविहिणा पावकारिणी अहयं । वंसस्सव फलसमओ तुह विणासाय विहियत्ति ॥ १६ ॥ जइ तइया मणवल्लह ! पाणच्चाओ मए कओ होंत । ता किं एरिसगरुआवईए तं नाह ! निवडतो ? ॥ १७ ॥ अन्यो न कोऽप्यिदानीं कर्तुं शक्यत उपायेति । एष यत्शीघ्रगतिरासन्नो वर्तत इदानीम् ॥ १२ ॥ दूरेऽपि न शक्यते उत्कटविद्यस्य नंष्टुमस्मात् । किं पुन - र्लोचनविषये प्राप्ताभ्यां सुतनो ! आवाभ्याम् ? ॥ १३ ॥ तस्माद्भवतु प्रिये ! किञ्चिदपि यदृष्टं मम पूर्वकर्मभिः । नाऽपि किञ्चित् शोचितेनेह लभते जीवलोके ॥ १४ ॥ एवञ्च मयि भणिते मुञ्चती स्थूलाश्रुप्रवाहम् । गुरुक भयशोकतप्ता सा बालेति पुनर्भणति ॥ १५ ॥ हा ! नाथ ! प्राणवल्लभ ! हतविधिना पापकारिण्यहकम् । वंशस्येव फलसमयस्तव विनाशाय विहितेति ॥ १६ ॥ यदि तदा मनोवल्लभ ! प्राणन्यागो मया कृतोऽभविष्यत् । तस्मात्किमीदृशगुरुकाऽऽपदि त्वं नाथ ! न्यपतिष्यः ॥ १७ ॥ १. नासिउं इमस्स = नंष्टुमस्मात् । २. शोचितेन विचिन्तनेन । ३. वंशवृक्षस्य हि विनाशसमयसामीप्ये एव फलोद्गमो भवति । ४. अभविष्यत् । ५. न्यपतिष्यः । सुरसुन्दरीचरित्रम् Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only २९९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy