SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ हा नाह ! कोवि एसो दीसइ एंतोऽणुमग्गमम्हाणं । विज्जाहरपरियरिओ मन्ने नहवाहणो होही ॥ ६ ॥ ता पिय ! किंपि उवायं चिंतसु पीडा न होई जह तुम्ह । अहयंपि विरहगुरुदुक्खभाइणी जह न होमित्ति ॥ ७ ॥ वलियग्गीवं तत्तो पुलोइऊणं मइवि संलत्तं । एमेव कीस सुंदरि ! गरुयविसायं समुव्वहसि ? ॥ ८ ॥ जइ ता अतक्किओवि हु एज्ज इमो खयरविंदपरियरिओ । ता होज भयं गरुयं, विनाए किं भयं सुयणु ! ? ॥ ९ ॥ देवेण चेव कहियं आगमणमिमस्स तुज्झ पच्चक्खं । ता किं एयं दर्छ भयाउरा सुयणु ! संजाया ? ॥ १० ॥ देवस्स दिव्वमणिणो पभावओ सुयणु ! सुंदरं होही । मा मा कुणसु विसायं एतं दट्ठण एयंति ॥ ११ ॥ हा नाथ ! कोऽपि एष दृश्यते आयन्ननुमार्गमस्माकम् । विद्याधरपरिवृतो मन्ये नभोवाहनो भविष्यति ॥ ६ ॥ तस्मात्प्रिय ! किमप्युपायं चिन्तय पीडा न भवति यथा तव । अहकमपि विरहगुरुदुःखभागिनी यथा न भवामीति ॥ ७ ॥ वलितग्रीवं ततो दृष्ट्वा मयाऽपि संलपितम् । एवमेव कस्मात् सुन्दरि ! गुरुकविषादं समुद्वहसि ? ॥ ८ ॥ यदि तस्मादतर्कितोऽपि खल्वेयादयं खेचरवृन्दपरिवृत्तः । तस्माद्भवेत् भयं गुरुकं विज्ञाते किं भयं सुतनो !? ॥ ९ ॥ देवेणैव कथितमागमनाऽस्य तव प्रत्यक्षम् । तस्मात्किं एनं दृष्ट्वा भयातुरा सुतनो ! सञ्जाता ? ॥ १० ॥ देवस्य दिव्यमणेः प्रभावात्सुतनो ! सुन्दरं भविष्यति । मा मा कुरु विषादं आयतं दृष्ट्वा एवमिति ॥ ११ ॥ १. अतर्कितः=अलक्षितः । २. एयात् आगच्छेत् । २९८ अष्टमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy