SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अन्नं च तेण समयं विज्जाबलदप्पिएण खयरेण । मा काहिसि संगामं गरुओ विजाहि तुह जं सो ॥ २३९ ॥ अइदुक्करं हि जइवि हु एयं पुरुसाहिमाणजुत्ताणं । कारणवसेण तहवि हु जुद्धारंभो न कायव्वो ॥ २४० ॥ जं तेण समं जुज्झे अवस्स तुह होइ पाणचाउत्ति । ता मह वयणाउ तुमे वारहडी नेव कायव्वा ॥ २४१ ॥ किंच । संकुइय केसरी जं उप्पइउमणो गयस्स वहणट्ठा । सोंडीरत्तं किं तत्तिएण उवहासयं लहइ ? ॥ २४२ ॥ लद्धावसरो पच्छा साहियविजो करिजं जं रुइयं । झाडपलियंचणेणवि तुरियगई सिंग्घओ चेव॥ २४३ ॥ किं बहुणा ? । एसो च्चिय दिव्वमणी मंदपभावाओ तस्स विजाओ । काही, किं तुह कज्जं ससरीरायासकरणेण ?॥ २४४॥ अन्यञ्च तेन समकं विद्याबलदर्पितेन खेचरेण । मा करिष्यसि संग्रामं गुरुको विद्याभिस्त्वत् यत् सः ॥ २३९ ॥ अतिदुष्करं हि यद्यपि खल्वेतद् पुरुषाभिमानयुक्तानाम् । कारणवशेन तथापि खलु युद्धारम्भो न कर्तव्यः ॥ २४० ॥ यत्तेन समं युद्धेऽवश्यं तव भवति प्राणत्यागेति । तस्मात्मम वचनात् त्वया युद्धं नैव कर्तव्यम् ॥ २४१ ॥ किञ्च । संकुचितः केशरी यतुत्पतितुमना गजस्य वधार्थः । शौण्डीर्यत्वं किं तावता उपहास्यं लभते ॥ २४२ ॥ लब्धावसरः पश्चात् साधितविद्यः कूर्याद्यत् रुचितम् ।। झाडप्रत्यञ्चनेनाऽपि त्वरितगतिः शीघ्रगामी चेव ॥ २४३ ॥ किं बहुना? । एष एव दिव्यमणि- मन्दप्रभावाः तस्य विद्याः । करिष्यति किं तव कार्यं स्वशरीरायासकरणेन ? ॥ २४४ ॥ १. त्वत् । २. युद्धम् । ३. तावता । ४. रुचितम्-अभीष्टम् । ५. झाडं-लतागहनम् तत्र प्रत्यञ्चनेनापि परिभ्रमणेनापि । ६. शीध्रगामी । सुरसुन्दरीचरित्रम् सप्तमः परिच्छेदः २९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy