________________
एयस्स पभावाओ नित्थरिहिसि आवइ सुभीमंपि । ता गिण्ह इमं सुंदर ! दिव्वमणिं पाणरक्खट्ठा ॥ २३३ ॥ बंध निजुत्तिमंगे गुत्तं कुंतलकलावमज्झमि । नहवाहणविज्जाणं पडिघायसमत्थैमच्चत्थं ॥ २३४ ॥ जइ पुण कहवि हु उवसमइ नेय तव्विहियवेयणानिवहो । ता मणिजलेण देहं सिंचेयव्वं पयत्तेण ॥ २३५ ॥
एवं विहिए होहिसि पणट्ठवियणो पुणण्णवसरीरो । ता एस मणी सययं संनिहिओ भद्द ! कायव्वो ॥ २३६ ॥ सयमेव अहंपि तुमं सुंदर ! रक्खेमि ताओ खयराओ । नवरं समुच्छुगो हं अइगरुयपओयणवसेण ॥ २३७ ॥ ता तं पओयणमहं झडित्ति संपाडिऊण ऐहामि । काहामि सयलसुंत्थं मा काहिसि अन्नाभावं ॥ २३८ ॥
एतस्य प्रभावात् निस्तरिष्यसि आपत्तिं सुभीमामपि । तस्माद् गृहाण इमं सुन्दर ! दिव्यमणिं प्राणरक्षणार्थः ॥ २३३ ॥ बधान निजोत्तमाङ्गे गुप्तं कुन्तलकलापमध्ये | नभोवाहनविद्यानां प्रतिघातसमर्थमत्यर्थम् ॥ २३४ ॥
यदि पुनः कथमपि खल्युपशाम्यति नैतद् तद्विहितवेदनानिवहः । तस्मात् मणिजलेन देहं सिक्तव्यं प्रयत्नेन ॥ २३५ ॥ एवं विहिते भविष्यसि प्रनष्टवेदनः पूर्णनवशरीरः । तस्मादेषमणिः सततं संनिहितो भद्र ! कर्तव्यः ॥ २३६ ॥ स्वयमेवाऽहमपि त्वं सुन्दर ! रक्षामि तस्मात् खेचरात् । नवरं समुत्सुकोऽहमतिगुरुकप्रयोजनवशेन ॥ २३७ ॥
तस्मात्तं प्रयोजनमहं झटिति संपाद्य एष्यामि । करिष्यामि सकलसुस्थं मा करिष्यसि अन्यथाभावम् ॥ २३८ ॥
१. निस्तरीष्यसि = उल्लङ्घिष्यसे । २. निजोत्तमाङ्ग-निजमस्तकम् । ३. अच्चत्थं = अत्यर्थम् । ४. एष्यामि । ५. सुस्थं - समीचीनम् ।
२९४
Jain Education International
सप्तमः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org