SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ थंकं सव्वसरीरं हियए सूलं सुदूसहं एइ । ता सामि ! कुण परित्तं सक्केमि न गंतुमहमिणहं ॥ १८५ ॥ तत्तो य मए भणियं सुंदरि ! सुकुमालदेहिया तं सि । रत्तीए नेव सुत्ता वायइ अइसीयलो वाओ ॥ १८६ ॥ तेण तुह उदरपीडा जाया ता मा करेहिसि विसायं । पउणीकरोमि सिग्घं ओयरिउं इह निउंजम्मि ॥ १८७ ॥ एवं भणमाणो हं ओयरिओ एत्थ वणनिउंजम्मि । एत्थ निवाए दइया पवेसिया कयलिगेहम्मि ॥ १८८ ॥ घसिऊण अरणिकटुं अग्गी पज्जालिओ मए पच्छा । संसेवियं सरीरं बहुहा तत्तो मए भणियं ॥ १८९ ॥ जाया सत्थसरीया सुंदरि ! वच्चामु इण्हि नियठाणं । तत्तो य तीए भणियं पिययम ! एवं करेमोत्ति ॥ १९० ॥ परिश्रान्तं सर्वशरीरं हृदये शूलं सुदुस्सहमेति । तस्मात् स्वामिन् ! कुरु परित्राणं शक्नोमि न गन्तुमहमिदानीम् ॥१८५ ॥ ततश्च मया भणितं सुन्दरि ! सुकुमारदेहा त्वमसि । रात्र्यां नैव सुप्ता वात्यतिशीतलो वातः ॥ १८६ ॥ तेन तवोदरपीडा जाता तस्मात्मा करिष्यसि विषादम् । प्रगुणीकरोमि शीघ्रमवतीर्येदं निकुञ्ज ॥ १८७ ॥ एवं भणन्नहमवतीर्णात्र वननिकुञ्ज । अत्र निर्वाते दयिता प्रवेशिता कदलीगृहे ॥ १८८ ॥ घर्षित्वाऽरणिकाष्ठमग्निः प्रज्वालितो मया पश्चात् । संसेवितं शरीरं बहुधा ततो मया भणितम् ॥ १८९ ॥ जाता स्वस्थशरीरा सुन्दरि ! व्रजाव इदानीं निजस्थानम् । ततश्च तया भणितं प्रियतम ! एवं कुर्व इति ॥ १९० ॥ १. परिश्रान्तम् । २. प्रगुणीकरोमि-स्वस्थीकरोमि । ३. अवतीर्य । ४. निवात: आश्रयः। २८६ सप्तमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy