SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ता मह का होज्ज गई तुमए सह दंसणंपि न हु होज्जा । अच्छउ पाणिग्गहणं दूरे च्चिय मह मणाणंदं ॥ १७९ ॥ तिसृभिः कुलकम् ॥ ता किं बहुणा वल्लह ! मेल्लामि तुमं न ताव हत्थाओ । अन्नं जं कायव्वं तं चिय मह आणवेसुत्ति ॥ १८० ॥ भो चित्तवेग ! एवं तीए भणिए मएवि संलत्तं । जइ एवं ता सुंदरि ! सिग्धं पणा भवेत्ति ॥ १८१ ॥ वियलइ जाव न रयणी पेक्खणगक्खित्तमाणसो जाव । नहवाहणपमुहो इह लोगो, ता वच्चिमो सुयणु ! ॥ १८२ ॥ भणियं च तीए एसा पउणा चिट्ठामि नाह ! तुह पुरओ । तत्तो उप्पइओ हं सहसा गयणम्मि सह तीए ॥ १८३ ॥ जाव य कित्तिर्यैमेत्तं खेत्तं वच्चामि वल्लहाइ सह । तावय तीए भणियं उदरे पीडा ममं जाया ॥ १८४ ॥ तस्मात्मम का भवेत् गतिस्त्वया सह दर्शनमपि न खलु भवेत् । आस्तां पाणिग्रहण दूरेव मम मन आनन्दम् ॥ १७९ ॥ तिसृभिः कुलकम् ॥ तस्मात्किं बहुना वल्लभ ! मुञ्चामि त्वां न तावद्धस्तात् । अन्यं यत् कर्तव्यं तमेव ममऽऽज्ञापय इति ॥ १८० ॥ भो- चित्रवेग ! एवं तस्या भणिते मयाऽपि संलपितम् । यद्येवं तस्मात् सुन्दरि ! शीध्रं प्रगुणा भवेति ॥ १८९ ॥ विगलति यावन्न रजनी प्रेक्षणकाक्षिप्तमानसो यावत् । नभोवाहनप्रमुख इह लोकस्ततो व्रजावः सुतनो ! ॥ १८२ ॥ भणितं च तयेषा प्रगुणा तिष्ठामि नाथ ! तव पुरतः । तत उत्पतितोऽहं सहसा गगने तया सह ॥ १८३ ॥ यावच्च कियन्मात्रं क्षेत्रं व्रजामि वल्लभ्या सह । तावच्च तया भणितमुदरे पीडा माम् जाता ॥ १८४ ॥ १. मुञ्चामि । २. संलपितम् उक्तम् । ३. प्रगुणा । ४. कियन्मात्रम् । सुरसुन्दरीचरित्रम् Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only २८५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy