SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ जीवियसंदेहेणं कहवि मए अज्ज नाह ! संपत्तो । मोत्तू तुमं इहि कत्थवि सक्केमि नो गंतुं ॥ १७३ ॥ तावच्चिय मह जीयं जाव तुमं नयणगोयरे वससि । तुह दंसणरहिया पुण झत्ति य पाणेहिं मुंचामि ॥ १७४ ॥ जंपि निमिसंति नयणा ऐत्तियमेत्तंपि दूसहं मन्ने । किं पुण जं बहुदिवसे तुह विरहे नाह ! अच्छिस्सं ? ॥ १७५ ॥ ता नाह ! जत्थ वच्चसि अणुगंतव्वं मएवि तत्थेव । एवं च ठिए कज्जे जं कायव्वं तयं भणसु ॥ १७६ ॥ अन्नं च । सट्ठाणे पत्ताए पाणिग्रहणं भविस्सई मज्झ । एवंविह आसाए सगिहं वच्चामि जइ नाह ! ॥ १७७ ॥ एत्तो य मज्झ जणओ भणिओवि हु जइ न वच्चई कहवि । जलणप्पण रन्ना, कणगपहं मोत्तु नियनयरे ॥ १७८ ॥ जीवितसंदेहेन कथमपि मयाऽद्य नाथ ! संप्राप्तः । मुक्त्वा त्वमिदानीं कुत्राऽपि शक्नोमि न गन्तुम् ॥ १७३ ॥ तावदेव मम जीवितं यावत्त्वं नयनगोचरे वससि । तवदर्शनरहिता पुनर्झटिति च प्राणैर्मुञ्चामि ॥ ९७४ ॥ यदपि निमिषतः नयने - एतावन्मात्रमपि दुस्सहं मन्ये । किं पुनर्यत् बहु दिवसे तव विरहे नाथ ! आसिष्ये ॥ १७५ ॥ तस्मात् नाथ ! यत्र व्रजस्यनुगन्तव्यं मयाऽपि तत्रैव । एवञ्च स्थिते कार्ये यत्कर्तव्यं तद् भण ॥ १७६ ॥ अन्यञ्च । स्वस्थाने प्राप्तायां पाणिग्रहणं भविष्यति मम । एवंविधाऽऽशया स्वगृहं व्रजामि यदि नाथ ! ॥ १७७ ॥ इतश्च मम जनको भणितोऽपि ह यदि न व्रजति कथमपि । हु ज्वलनप्रभेण राज्ञा, कनकप्रभं मुक्त्वा निजनगरे ॥ १७८ ॥ १. जीवितम् । २. एतावन्मात्रमपि । २८४ Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy