SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ एवं कए न कस्स वि आसंका होइ चित्तवेगम्मि । नाहवाहणाओ एवं विमोइओ होइ वरमित्तो ॥ १६७ ॥ अन्नं च निसुयं च मए सुंदरि ! सुरनंदणपुरवरम्मि आगम्म । जलणप्पहेण पुणरवि अहिट्ठियं निययरजंति ॥ १६८ ॥ वडियं च पुरवरं तं रन्ना संमाणिओ य पुरलोओ । ता तत्थ अहं गंतुं आणाविस्सामि तुह जणगं ॥ १६९ ॥ जलणप्पहोवि राया पेक्खिस्सइ पुव्वगउरवेणेव । तत्थ तुमं परिणिस्सं अम्मापीईणणुनाया (नाओ ?) ॥ १७० ॥ एवं च कए वल्लहि ! सलाहणिजे तु होइ सव्वंपि । अन्नह पुण विहियम्मि उभयकुलं मइलियं होइ || १७१ ॥ तत्तो य तीए भणियं जमिह तुमं किंचि आणवेसि मए । तं सव्वं कायव्वं नवरं पिय ! सुणसु विन्नत्तिं ॥ १७२ ॥ एवं कृते न कस्याऽपि आशङ्का भवति चित्रवेगे । नभोवाहनादेवं विमोचितो भवति वरमित्रम् ॥ १६७ ॥ । अन्यञ्च । निश्रुतं च मया सुन्दरि ! सुरनंदनपुरेऽऽगम्य । ज्वलेनप्रभेण पुनरप्यधिष्ठितं निजराज्यमिति ॥ १६८ ॥ गृहीतं च पुरवरं तं राज्ञा सन्मानितश्च पुरलोकः । तस्मात्तत्राऽहं गत्वा आनाययिष्यामि तव जनकम् ॥ १६९ ॥ ज्वलनप्रभोऽपि राजा प्रेक्षिष्यते पूर्वगौरवेणैव । तत्र त्वं परिणिष्ये मातापित्रोरनुज्ञाता ॥ १७० ॥ एवं च कृते वल्लभि ! श्लाधनीयं तु भवति सर्वमपि॥ अन्यथा पुनर्विहित उभयकुलं मलिनं भवति ॥ १७१ ॥ ततश्च तया भणितं यदिह त्वं किञ्चिदाज्ञापयसि मया । तं सर्वं कर्तव्यं नवरं प्रिय ! शृणु विज्ञप्तिम् ॥ १७२ ॥ १. श्रुतम् । २. गृहीतम् । ३. आनाययिष्यामि । ४. पूर्वंगौरवेण-पूर्वादरेण । ५. श्लाधनीयम् । ६. मलिनम् । ७. विज्ञप्तिम् ।। सुरसुन्दरीचरित्रम् सप्तमः परिच्छेदः For Private & Personal Use Only २८३ www.jainelibrary.org Jain Education International
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy