SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ निंदाकारिजणस्स वि दोसग्गाही न सज्जणो कहवि ।। कुणइ सुयंधं वासिं तच्छिज्जंतो वि मलयरुहो ॥ २८ ॥ अन्नं च । हवइ हु विरूवयंपि हु कव्वं सुयणाण संगमे लटुं । सिप्पिपुडम्मि पविटुं जलंपि मुत्ताहलं होइ ॥ २९ ॥ अब्भत्थणारिहा जं सुयणा तो ते उ पत्थिमो इण्हिं । एगग्गमणा होउं साहिज्जतिं निसामेह ॥ ३० ॥ घोरे 'अणोरपारे संसारे जोणिलक्खपउरम्मि । अइदुलहं लभृणं मणुयत्तं भवियलोएण ॥ ३१ ॥ देविंदचंदनागिंदविंदमणुइंदवंदियजिणेहिं । वजरिए उज्जमिउं जुत्तं धम्मम्मि सुद्धम्मि ॥ ३२ ॥ “सो अंतरारिविजए रागद्दोसां य अंतरा सत्तू । तव्विजए च्चिय सोक्खं तेहिं जियाणं पुणो दुक्खं ॥ ३३ ॥ निन्दाकारीजनस्याऽपि दोषग्राही न सज्जनः कथमपि । करोति सुगन्धं वासी तच्छिद्यमानोऽपि मलयरुहः ॥ २८ ॥ अन्यञ्च । भवति खलु विरूपकमपि हु काव्यं सुजनानां सङ्गमे लष्टम् । शुक्तिपुटे प्रविष्टं जलमपि मुक्ताफलं भवति ॥ २९ ॥ अभ्यर्थनार्हा यत् सुजनाः ततस्तान्तु प्रार्थयाम इदानीम् । एकाग्रमनसो भूत्वा कथ्यमानां निशाम्यत ॥ ३० ॥ घोरेऽनाद्यपारे संसारे योनिलक्षप्रचुरे । अतिदुर्लभं लब्ध्वा मनुष्यत्वं भविकलोकेन ॥ ३१ ॥ देवेन्द्रचन्द्रनागेन्द्रवृन्दमनुजेन्द्रवन्दितजिनैः । कथिते उद्यन्तुं युक्तं धर्मे शुद्धे ॥ ३२ ॥ सोऽन्तरारिविजये रागद्वेषौ चान्तरौ शत्रू । तद्विजये चैव सौख्यम् ताभ्यां जितानां पुनर्दुःखम् ॥ ३३ ॥ १. तया वास्या छिद्यमानः । २. लटुं श्रेष्ठम् । ३. शुक्तिपुटे । ४. कथ्यमानाम् । ५. अण- नास्ति उरं = आरम्भः पारश्चान्तो यस्य तस्मिन्नानाद्य नन्ते इत्यर्थः। ६. मणुइंदा-मनुजेन्द्राः । ७. वज्जरिए कथिते । ८. सः-शुद्धधर्मः। ९. दोसो द्वेषः। प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy