SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ एवं च ठिए । रागद्दोसांणुगया जीवा पावेंति विविहदुक्खाइं । तम्हा तव्वजए च्चिय विबुहेहिं होइ जइयव्वं ॥ ३४ ॥ एयत्थसाहणपरा सोलसपरिच्छेयसंगया ललिया ।। पाइयगाहाहिं कहा कीरइ सुरसुंदरीनामा ॥ ३५ ॥ अबुहजणबोहणं तह दुक्कहलोयाण चित्तरंजणयं । जुगवं णो सकिज्जइ कवीहिं उभयपि काऊण ॥ ३६ ॥ जओ। सालंकारेण घणक्खरेण रंजिज्जए जणो विबुहो। पयडत्थललियकव्वं अबुहाणं बोहणं कुणइ ॥ ३७ ॥ दोण्ह वि एकवएच्चिय सक्किजइ रंजणं न काऊणं । एक्कं गेण्हंताणं अवस्स किर नासए बीयं ॥ ३८ ॥ नियगुरुकमप्पसाया कावि हु सत्ती उ जइवि मह अस्थि । उवमासिलेसरूवगवण्णगबहुलम्मि कव्वम्मि ॥ ३९ ॥ एवञ्च स्थिते । रागद्वेषानुगताजीवाः प्राप्नुवन्ति विविधदुःखानि । तस्मात् तद्विजयैव विबुधै-र्भवति यतितव्यम् ॥ ३४ ॥ एतदर्थसाधनपरा षोडशपरिच्छेदसङ्गता ललिता । प्राकृतगाथाभिः कथा क्रियते सुरसुन्दरी नाम्नी ॥ ३५ ॥ अबुधजनबोधनं तथा दुष्कथलोकानां चितरञ्जनकम् । युगपत् न शक्यते कविभिरुभयमपि कर्तुम् ॥ ३६ ॥ यतः । साङ्लकारेण घनाक्षरेण रज्यते जनो विबुधः । प्रकटार्थललितकाव्यमबुधानां बोधनं करोति ॥ ३७ ॥ द्वर्योऽपि एकपदैव शक्यते रञ्जनं न कर्तुम् । एकं गृह्णानानामवश्यं किल नश्यति द्वितीयम् ॥ ३८ ॥ निजगुरुक्रमप्रसादात्काऽपि खलु शक्तिस्तु यद्यपि ममास्ति । उपमाश्लेषरूपकवर्णनबहुले काव्ये ॥ ३९ ॥ १. दोसो-द्वेषः। २. एकपदे-युगपत् । ३. बीयं-द्वितीयम् । ४. उपमाश्लेषरुपकादयोऽलड्कारविशेषाः । सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy