SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ललिए व निठुरे वा कव्वे दोसो खलेहिं घेत्तव्वो । उट्ठमुहाओ अहवानीहरइ न जीरयं कहवि ॥ २२ ॥ दुज्जणसहाए पडियं निम्मलकव्वं पि लहइ न पइटुं । जलबिंदुव्व सुतत्ते आयसंभाणम्मि पक्खित्तो ॥ २३ ॥ आज दुज्जणं कविजणस्स अब्भत्थणा तओ विहला । न हु सक्कररससित्तोवि चयइ कडुयत्तणं निंबो ॥ २४ ॥ अहवा कहापबंधो कीरइ किं दुज्जणाण संकाए ? । जूयाभरण पैरिहाणविमोयणं हंदि ! न हु जुत्तं ॥ २५ ॥ दुज्जण असंमयं पि हु कुणइ कवी कव्वमेत्थ किमजुत्तं ? | उलुयाणमभासंतोवि दिणयरो किं न उग्गमइ ? ॥ २६ ॥ अपत्थिओवि सुयणो कईण कव्वे गुणे पयासेइ । धवलेइ "जयं सयलं सभावओ चेव निसिनाहो ॥ २७ ॥ ललिते वा निष्ठुरे वा काव्ये दोषः खलै-ग्रहीतव्यः । उष्ट्रमुखादथवा निस्सरति न जीरकं कथमपि ॥ २२ ॥ दुर्जनसभायां पतितं निर्मलकाव्यमपि लभते न प्रतिष्ठाम् । जलबिन्दुरिव सुतप्ते योभाजने प्रक्षिप्तः ॥ २३ ॥ आसाद्य दुर्जनं कविजनस्यऽभ्यर्थना ततो विफला । न खलु शर्करारससिक्तोऽपि त्यजति कटुकत्वं निम्बः ॥ २४ ॥ अथवा कथाप्रबन्धः क्रियते किं दुर्जनानां शङ्कया ? । यूकाभयेन परिधानविमोचनं हन्दि ! न खलु युक्तम् ॥ २५ ॥ दुर्जनासंमतमपि हु करोति कविः काव्यमत्र किमयुक्तम् । उलूकानामभासमानोऽपि दिनकरः किं नोद्गच्छति ॥ २६ ॥ अप्रार्थितोऽपि सुजनः कवीनाम् काव्ये गुणान् प्रकाशते । धवलयति जगत् सकलं स्वभावतश्चैव निशानाथः ॥ २७ ॥ १. निस्सरति । २. भाणं - भाजनम् । ३. परिहणं = परिधानं = वस्त्रम् । ४. जयं = =जगत् । सुरसुन्दरीचरित्रम् Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy