SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ जाण पसाएण पुण मएवि जडबुद्धिणा कहाकरणे । लीलाए पयट्टिजइ, विसेसओ ते गुरू वंदे ॥ १६ ॥ इय पुज्जपणइकरणप्पणासियासेसविग्घसंघाओ । वोच्छं संवेगकरिं कहं तु सुरसुंदरिं नाम ॥ १७ ॥ अन्नं च तस्स कीरइ पढमं चिय पत्थणा खलजणस्स । बीहेइ कविजणो जस्स मूसओ इव बिडालस्स ॥ १८ ॥ अहवा सहावउच्चिय दोसग्गहणम्मि वावडमणस्स । अब्भत्थणासएहि वि न खलस्स खलत्तणं गलइ ॥ १९ ॥ कुडिलत्तणं न उज्झइ परिच्छिद्दगवेसओ य दोजीहो । पत्थिज्जंतो वि कवीहिं दुजणो सप्पसारिच्छो ॥ २० ॥ अब्भत्थिओ वि वंको कलुसियहियओ सुवित्तपरिहीणो । चंदोव्व दुजणो इह दोसासंगे पयासेइ ॥ २१ ॥ येषां प्रसादेन पुन-र्मयाऽपि जडबुद्धिना कथाकरणे । लीलया प्रवृत्यते विशेषतस्तान् गुरुन् वन्दे ॥ १६ ॥ इति पूज्यप्रणतिकरणप्रणाशिताशेषविघ्नसङ्घातः । वक्ष्ये संवेगकरी कथां तु सुरसुन्दरी नाम्नीम् ॥ १७ ॥ अन्यञ्च तस्य क्रियते प्रथमञ्चैव प्रार्थना खलजनस्य । बिभेति कविजनो यस्य मूषक इव बिडालस्य ॥ १८ ॥ अथवा स्वभावाच्चैव दोषग्रहणे व्यापृतमनसः । अभ्यर्थनाशतैरपि न खलस्य खलत्वं गलति ॥ १९ ॥ कुटिलत्वं नोञ्झति परिच्छिद्रगवेषकश्च द्विजिह्वः । प्रार्थ्यमानोऽपि कविभिर्दुर्जनस्सर्पसदृशः ॥ २० ॥ अभ्यर्थितोऽपि वक्रः कलुषितहृदयः सुवृतपरिहीनः । चन्द्र इव दुर्जन इह दोषासने प्रकाशते ॥ २१ ॥ १. प्रवृत्यते । २. व्यापृतमनसः । ३. परिच्छिद्रगवेषकः, सर्पपक्षे छिद्रं-बिलम्, दुर्जनपक्षे छिद्रं-दूषणम् । ४. चन्द्रपक्षे सुवृत्तं- शोभनकुण्डलाकारः, दुर्जनपक्षे सदाचारः । ५. चन्द्रपक्षे दोषाया रात्रे: स्वाङ्गे दुर्जनपक्षे दोषाणां दूषणानामासङ्गे । प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy