SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तं वंदे जिणयंदं देविंदनरिंदविंदवंदिययं । सिद्धत्धनरिंदसुअं चरिमं चरिमं गई पत्तं ॥ १० ॥ पञ्चभिः कुलकम् ॥ दुज्जयअणंगमायंगभंगंसारंगपुंगवसरिच्छे। सासयसिवसुहसहिए सिद्धे सिरसा नम॑सामि ॥ ११ ॥ दुद्धंसधंतैविद्धंसधीरसिद्धंतदेस धीरे । पंचविहायाररए सिरसा वंदामि आयरिए ॥ १२ ॥ विसयसुहनिप्पिवासे संसारच्छेयकरणर्तल्लिच्छे । वंदामि उवज्झाए सुत्तत्थविसारए सययं ॥ १३ ॥ पंचमहव्वयदुव्वहपव्वयउव्वहणपेच्चले सिरसा । घरवासपासमुक्के साहू सव्वे नम॑सामि ॥ १४ ॥ जीए कमकमलं पाविऊण पाविंति पाणिणो परमं । नाणं अन्नाणा विहु सा जय सरस्सई देवी ॥ १५ ॥ तं वन्दे जिनचन्द्रं देवेन्द्रनरेन्द्रवृन्दवन्दितकम् । सिद्धार्थनरेन्द्रसुतं चरमं चरमां गतिं प्राप्तम् ॥ १० ॥ पञ्चभिःकुलकम् ॥ दुर्जयानङ्गमातङ्गभङ्गसारङ्गपुङ्गवसदृशान् । शाश्वतशिवसुखसहितान् सिद्धान् शिरसा नमस्यामि ॥ ११ ॥ दुध्वंसध्वान्तविध्वंसधीरसिद्धान्तदेशकान् धीरान् । पञ्चविधाचाररतान् शिरसा वन्देऽऽचार्यान् ॥ १२ ॥ विषयसुखनिष्पिपासान् संसारच्छेदकरणतल्लिप्सान् । वन्द उपाध्यायान् सूत्रार्थविशारदान् सततम् ॥ १३ ॥ पञ्चमहाव्रतदुर्वहपर्वतोद्वहनप्रत्यलान् शिरसा । गृहवासपाशमुक्तान् साधून् सर्वान्नमस्यामि ॥ १४ ॥ यस्याः क्रमकमलं प्राप्य प्राप्नुवन्ति प्राणिनः परमम् । ज्ञानं अज्ञानिनोऽपि खलु सा जयति सरस्वती देवी ॥ १५ ॥ १. चरमगर्तिमुक्तिः । २. सारङ्गः - सिंह । ३. ध्वान्तं = तिमिरम् । ४. तल्लिप्सान्= तत्परान् । ५. प्रत्यलान् = समर्थान् । सुरसुन्दरीचरित्रम् Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy