SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ इहिं न वल्लहो किं पुव्वं जं आसि मज्झ वल्लहओ । ईसिं हसिऊण तओ कयंजली धारिणी भणइ ॥ १०७ ॥ पियसहि ! खम अवराहं सव्वमसच्चं इमं मए भणियं । जह पुव्वं तह अहुणावि वल्लहो चेव तुह एसो ॥ १०८ ॥ किं पुण भणामि सच्वं जइ दइओ कीस उज्झिउं चलिया ? । ता मा पियसहि ! रूससु घडइ चिय मह इमं वयणं ॥ १०९ ॥ माइ बहुविगप्पं सहासवयणाइ तीइ संजुत्ता । पत्ता गिहम्मि कमसो अत्थमिओ ताव सूरोवि ॥ ११० ॥ अह तीए धारिणीए जाइसरणाइसयलवुत्तंतो । कहिओ मह माऊए तं सोऊं हरिसिया एसा ॥ १११ ॥ तीएवि सव्वं कहियं मह पिउणो असणिवेगनामस्स । तत्तो य हरिसिएण वज्जरियं तेण एवं तु ॥ ११२ ॥ इदानीं न वल्लभः किं पूर्वं यदाऽऽसीत् मम वल्लभः । ईषद्धसित्वा ततः कृताञ्जलि धारिणी भणति ॥ १०७ ॥ प्रियसखे ! क्षमस्व अपराधं सर्वमसत्यमिदं मया भणितं । यथा पूर्वं तथाऽधुनाऽपि वल्लभश्चैव तवैषः ।। १०८ ॥ किं पुनर्भणामि सत्यं यदि दयितः कस्मादुज्झित्वा चलिता ? | तस्माद् मा प्रियसखे ! रुष्यसि घटति एव ममेदं वचनम् ॥ १०९ ॥ एवमादिबहुविकल्पं सहास्यवचनानि तया संयुक्ता । प्राप्ता गृहे क्रमशोऽस्तमितस्तावत् सूरोऽपि ॥ ११० ॥ अथ तया धारिण्या जातिस्मरणादि सकलवृतान्तः । कथितो मम मातुस्तच्छ्रुत्वा हर्षितैषा ॥ १११ ॥ तयापि सर्वं कथितं मम पितुरशनिवेगनाम्नः । ततश्च हर्षितेन कथितं तेन एवन्तु ॥ ११२ ॥ १. अस्तम् इतो = गतः । सुरसुन्दरीचरित्रम् Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only २७३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy