________________
इहिं न वल्लहो किं पुव्वं जं आसि मज्झ वल्लहओ । ईसिं हसिऊण तओ कयंजली धारिणी भणइ ॥ १०७ ॥ पियसहि ! खम अवराहं सव्वमसच्चं इमं मए भणियं । जह पुव्वं तह अहुणावि वल्लहो चेव तुह एसो ॥ १०८ ॥
किं पुण भणामि सच्वं जइ दइओ कीस उज्झिउं चलिया ? । ता मा पियसहि ! रूससु घडइ चिय मह इमं वयणं ॥ १०९ ॥
माइ बहुविगप्पं सहासवयणाइ तीइ संजुत्ता ।
पत्ता गिहम्मि कमसो अत्थमिओ ताव सूरोवि ॥ ११० ॥
अह तीए धारिणीए जाइसरणाइसयलवुत्तंतो । कहिओ मह माऊए तं सोऊं हरिसिया एसा ॥ १११ ॥ तीएवि सव्वं कहियं मह पिउणो असणिवेगनामस्स । तत्तो य हरिसिएण वज्जरियं तेण एवं तु ॥ ११२ ॥
इदानीं न वल्लभः किं पूर्वं यदाऽऽसीत् मम वल्लभः । ईषद्धसित्वा ततः कृताञ्जलि धारिणी भणति ॥ १०७ ॥ प्रियसखे ! क्षमस्व अपराधं सर्वमसत्यमिदं मया भणितं । यथा पूर्वं तथाऽधुनाऽपि वल्लभश्चैव तवैषः ।। १०८ ॥ किं पुनर्भणामि सत्यं यदि दयितः कस्मादुज्झित्वा चलिता ? | तस्माद् मा प्रियसखे ! रुष्यसि घटति एव ममेदं वचनम् ॥ १०९ ॥ एवमादिबहुविकल्पं सहास्यवचनानि तया संयुक्ता । प्राप्ता गृहे क्रमशोऽस्तमितस्तावत् सूरोऽपि ॥ ११० ॥ अथ तया धारिण्या जातिस्मरणादि सकलवृतान्तः । कथितो मम मातुस्तच्छ्रुत्वा हर्षितैषा ॥ १११ ॥ तयापि सर्वं कथितं मम पितुरशनिवेगनाम्नः । ततश्च हर्षितेन कथितं तेन एवन्तु ॥ ११२ ॥ १. अस्तम् इतो = गतः ।
सुरसुन्दरीचरित्रम्
Jain Education International
सप्तमः परिच्छेदः
For Private & Personal Use Only
२७३
www.jainelibrary.org