SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ इय तइया केवलिया आइटुं मज्झ तेण एयस्स । तं चेव य आभरणं साभिन्नाणं तहिं होही ॥ १०१ ॥ एवं विचिंतिऊणं मुद्दारयणं तु तुम्ह हत्थाओ । गहियं वल्लह ! तइया नियया य समप्पिया मुद्दा ॥ १०२ ॥ पियकरैफासपवित्तं परिहित्ता तंपि गुरुपमोएण । चलिया वलंतगीवा सपरियणा नयरसंमुहिया ॥ १०३ ॥ अह धारिणिनामाए कन्ने होऊण मज्झ उल्लवियं । एयं केवलिवयणं निव्वडियं ताव इक्कं तु ॥ १०४ ॥ ता एस देवजीवो पुव्विं जो आसि तुज्झ वल्लहओ । एवं तीए भणिए सरोसमेवं मए भणियं ॥ १०५ ॥ हुं हुं दिट्ठा सि तुमं धारिणि ! अवसरसु दिट्ठिमग्गाओ । एवंविहमणिबद्धं जा जंपसि अम्ह पुरउत्ति ॥ १०६ ॥ इति तदा केवलिनाऽऽदिष्टं मम तेनैतस्य । तमेव चाभरणं स्वाभिज्ञानं तर्हि भविष्यति ॥ १०१ ॥ एवं विचिन्त्य मुद्रारत्नन्तु तव हस्तात् । गृहीतं वल्लभ ! तदा निजका च समर्पिता मुद्रा ॥ १०२ ॥ प्रियकरस्पर्शपवित्रं परिधाय तमपि गुरुप्रमोदेन । चलिता वलत्ग्रीवा सपरिजना नगर संमुखिका ( संमुखा ) ॥ १०३ ॥ अथ धारिणीनाम्नः कर्णेभूत्वा ममोल्लपितम् । एतद् केवलिवचनं निर्वृत्तं तावदेकन्तु ॥ १०४ ॥ तत एष देवजीवः पूर्वं योऽऽसीत् तव वल्लभकः । एवं तस्या भणिते सरोषमेव मया भणितम् ॥ १०५ ॥ हुं हुं दृष्टाऽसि त्वं धारिणि ! अपसर दृष्टिमार्गात् । एवंविधमनिबद्धं यावज्जल्पसि अस्मान् पुरत इति ॥ १०६ ॥ १. स्वाभिज्ञानम् = उपलक्षकं चिह्नम् । २. फासो - स्पर्शः । ३. परिधाय । ४. निर्वृत्तम् - सिद्धम् । ५. अपसर= र= दूरीभव । ६. अनिबद्धं - असंबद्धम् । २७२ Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy