SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तत्तो मज्झ विगप्पो पिययम ! एसो मणम्मि संजाओ । एयं तं संजायं केवलिणा जं तैयाइटुं ॥ ८९ ॥ पुव्वभवसंगओ सो ता नूणं एस वल्लहो मज्झ । रमइ य इमम्मि दिट्ठी मणं च आणंदमुव्वहइ ॥ ९० ॥ अमएणव संसित्तं दिट्ठम्मि इमम्मि मह सरीरंपि । वियसियनयणो एसोवि दीसए साणुरागोव्व ॥ ९१ ॥ ता मह पाणपिओ सो अवस्समेसोत्ति जाव चिंतेमि । ताव य परियणसहिया समागया तत्थ मह धाई ॥ ९२ ॥ अभिनंदिऊण तीए आपुट्ठो ताहिं पिययम ! तुमंति । वच्चमो नियनयरे उस्सूरं वट्टए जेण ॥ ९३ ॥ एवं भणिउं चलिया तत्तो य मए विचिंतियं एयं । पुन्नेहिं पिओ दिट्ठो इण्हि न चएमि छेड्डेउं ॥ ९४ ॥ ततो मम विकल्पः प्रियतम ! एष मनसि सञ्जातः । एतं तं सञ्जातं केवलिना यत्तदादिष्टम् ॥ ८९ ॥ पूर्वभवसङ्गतः स तस्मानूनमेष वल्लभो मम । रमते चास्मिन् दृष्टि-र्मनश्चानन्दमुद्वहति ॥ ९० ॥ अमृतेनैव संसिक्तं दृष्टेऽस्मिन् मम शरीरमपि । विकसितनयन एषोऽपि पश्यति सानुरागमिव ॥ ९१ ॥ ततो मम प्राणप्रियः सोऽवश्यमेष इति यावच्चिन्तयामि । तावच्च परिजनसहिता समागता तत्र मम धात्री ॥ ९२ ॥ अभिनंद्य, तया आपृष्टस्तदा प्रियतम ! त्वमपि । व्रजामो निजनगरे उत्सूरं वर्तते येन ॥ ९३ ॥ एवं भणित्वा चलिता ततश्च मया विचिन्तितमेतद् । पुन्यैः प्रियो दृष्ट इदानीं न शक्नोमि मोक्तुम् ॥ ९४ ॥ १. तदा आदिष्टम् । २. छड्डेउं = मोक्तुम् । २७० Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy