________________
नियपरियणपरियरिया गया य उजाणभूसणे तत्थ ।। जिणमंदिरम्मि सम्म पूइत्ता वंदिओ भयवं ॥ ८३ ॥ दिटुं जिणिंद ण्हवणं कीरंतं भत्तिजुत्तखयरेहिं । वित्तप्पाये न्हवणे नियपरियणसंजुया अहयं ॥ ८४ ॥ आरूढा रहपवरे वलिया नयरस्स अभिमुहा जाव । उम्मिट्ठो नयराओ नीहरिओ करिवरो ताव ॥ ८५ ॥ तं दटुं संमुहमिंतं तुरया मह रहवरस्स उत्तट्ठा । उम्मग्गेण पयट्ठा भग्गो सो संदणो ताहे ॥ ८६ ॥ भूमीए अहं पडिया मुच्छाए विगयचेयणा जाया । तेण परं जं जायं पिययम ! तमहं न जाणामि ॥ ८७ ॥ नवरं दिट्ठो सि तुमं वीयंतो निययउत्तरीएण । दट्ठण तुमं जाओ गरुओ हिययम्मि आणंदो ॥ ८८ ॥
निजपरिजनपरिवत्ता गता चोद्यानभूषणे तत्र । जिनमन्दिरे सम्यग् पूजयित्वा वंदितो भगवान् ॥ ८३ ॥ दृष्टं जिनेन्द्र स्नपनं क्रियमाणं भक्तियुक्तखेचरैः । वृत्तप्राये स्नपने निजपरिजनसंयुक्ताऽहकम् ॥ ८४ ॥ आरुढा रथप्रवरे वलिता नगरस्याऽभिमुखा यावत् । उन्मिष्टो नगरात् निःसृतःकरिवरस्तावत् ॥ ८५ ॥ तं दृष्टवा संमुखमायन्तं त्वरया मम रथवरस्योत्तस्ता । उन्मार्गेण प्रवृत्तो भग्नः स स्यन्दनस्तदा ॥ ८६ ॥ भूम्यामहं पतिता मूर्च्छया विगतचेतना जाता । तेन परं यज्जातं प्रियतम ! तमहं न जानामि ।। ८७ ॥ नवरं दृष्टोऽसि त्वम् व्यजनं कुर्वन् निजकोत्तरीयेण । दृष्ट्वा त्वं जातो गुरुको हृदयेऽऽनन्दः ॥ ८८ ॥ १. उत्रस्ता-भयभीताः । २. व्यजनं कुर्वन् ।
सुरसुन्दरीचरित्रम्
सप्तमः परिच्छेदः
२६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org