SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ एवं च पुच्छिओ सो बहुमाणजुयाए तीए देवीए । भयवं सुहंकरो अह एवं भणिउं समाढत्तो ॥ ५३ ॥ भद्दे ! सो तुह दइओ इह चेव य भारहम्मि वासम्मि । वेयड्ढपव्वयवरे उत्तरसेढीए रम्माए ॥ ५४ ॥ नयरम्मि चमरचंचे भाणुगईनामयस्स खयरस्स । पियजायाकुच्छीए उप्पन्नो पुत्तभावेण ॥ ५५ ॥ युग्मम् ॥ पलिओवमाणि अट्ठ ओ तुह आउ आसि समुदियं मद्दे ! । इण्हिं तु वासलक्खं अवसेसं चिट्ठए आउं ॥ ५६ ॥ पुन्नम्मि वासलक्खे चइऊण तुमंपि तीइ सेढीए । सुरनंदणम्मि नयरे खयरस्स ओ असणिवेगस्स ॥ ५७ ॥ धूया होहिसि भद्दे ! पवरा उ पियंगुमंजरीनामा । पुव्वदइएण समयं तत्थ य तुह दंसणं होही ॥ ५८ ॥ युग्मम् ॥ एवञ्च पृष्टः स बहुमानयुक्तया तया देव्या । भगवान् शुभंकरोऽथैवं भणितुं समारब्धः ॥ ५३ ॥ भद्रे ! स तव दयित इहैव च भरते वर्षे । वैताढयपर्वतवरे उत्तरश्रेण्यां रम्यायाम् ॥ ५४ ॥ नगरे चमरचञ्चायां भानुगतिनामकस्य खेचरस्य । प्रियजायाकुक्षावुत्पन्नः पुत्रभावेण ॥ ५५ ॥ युग्मम् ॥ पल्योपमानिऽष्ट ओ तवाऽऽयुरासीत् समुदितं भद्रे ! । इदानीन्तु वर्षलक्षमवशेषं तिष्ठति आयुः ॥ ५६ ॥ पूर्णे वर्षलक्षे च्युत्वा त्वमपि तस्यां श्रेण्यां । सुरनन्दने नगरे खेचरस्य ओ अशनिवेगस्य ॥ ५७ ॥ दुहिता भविष्यसि भद्रे ! प्रवरा तु प्रियङ्गमञ्जरी नामा । पूर्वदयितेन समकं तत्र च तव दर्शनं भविष्यति ॥ ५८ ॥ युग्मम् ॥ १. समुदितं जन्मतः प्रभृति सर्वम् । २६४ सप्तमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy