SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सुक्कइ कीस अकम्हा कुसुमसमूहो सिरम्मि संजेमिओ ? | वेसणाणि तुज्झ सामिय ! सामलवत्राणि किं अहुणा ? ॥ ५ ॥ थैरहरइ कीस दिट्ठी कामम्मि य सिढिलआयरो इण्हि ।। मोडसि य कीस अंगं पुणो पुणो, देव ! वज्जरसु ? ॥ ६ ॥ अह चंदज्जुणदेवो एवं पुट्ठो पियाए वज्जरइ । किं न याणसि सुंदरि ! जेण ममं पुच्छसि इमं तु ? ॥ ७ ॥ देवस्स चवणसमए इमाणि जायंति सुयणु ! लिंगाणि !! ता मज्झवि चुइसमओ आसन्नो वट्टइ इयाणिं ॥ ८ ॥ एवं निसम्म वयणं देवी अइवल्लहस्स देवस्स । उप्पन्नगरुयसोया दुक्खं नरओवमं पत्ता ॥ ९ ॥ अह अन्नया कयाइवि सो देवो तीइ पिच्छमाणीए । खरतरपवणसमुद्धयदीवोव्व अदंसणीभूओ ॥ १० ॥ शुष्यति कस्मादकस्मात् कुसुमसमूहः शिरसि संयमितः ? । वसनानि तव स्वामिन् ! श्यामलवर्णानि किमधुना ? ॥ ५ ॥ कम्पते कस्माद्दष्टि कामे च शिथिलादर इदानीम् । मोटयसि च कस्मादङ्ग पुनः पुनर्देव ! कथय ? ॥ ६ ॥ अथ चन्द्रार्जुनदेव एवं पृष्टः प्रियायै कथयति । किं न जानासि सुन्दरि ! येन मम पृच्छसि इदन्तु ॥ ७ ॥ देवस्य च्यवनसमये इमानि जायन्ते सुतनो ! लिङ्गानि । तस्मात्ममाऽपि च्युतिसमयोऽऽसन्नो वर्तत इदानीम् ॥ ८ ॥ एवं निशम्य वचनं देव्यतिवल्लभस्य देवस्य । उत्पन्नगुरुकशोका दुःखं नरकोपमं प्राप्ता ।। ९ ॥ 'अथान्यदा कदाचिदपि स देवस्तस्यां प्रेक्षमाणायां । खरतरपवनसमुद्धतदीपइवाऽदर्शनीभूतः ॥ १० ॥ १. संयमित: निबद्धः । २. वसनानि-वस्त्राणि । ३. थरहरइ-कम्पते । ४. मोटसि, मोटयसि वा "मरडेछे" इति भाषायाम् । ५. च्युति:मरणम् । ६. नरकोपमम् । २५६ सप्तमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy