SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः अह पुव्वसंगएणं समयं चंदजुणेण देवेण । गाढाणुरायरत्ता भुंजइ दियलोगसोक्खाइं ॥ १ ॥ चंदप्पहदेवीए सुरलोए सुरवरेण तेण समं । बोलीणो बहुकालो दिव्वसुहं अणुहवंतीए ॥ २ ॥ अह अनया कयाइवि विच्छायं पिच्छिऊण नियदइयं ।। भयभीया सा देवी तं देवं एवमुल्लवइ ॥ ३ ॥ सामिय ! कीस ससंको अरईपरद्धोव्व दीससि तुमंति । तह कंत ! रुइविवजियदेहो दीणोव किं इण्हिं ? ॥ ४ ॥ अथ पूर्वसङ्गतेन समकं चन्द्रार्जुनेन देवेन । गाढानुरागरक्ता भुनक्ति दिव्यलोकसौख्यानि ॥ १ ॥ चन्द्रप्रभादेव्याः सुरलोके सुरवरेण तेन समं । अतिक्रान्तो बहुकालो दिव्यसुखमनुभवत्याः ।। अथान्यदा कदाचिदपि विच्छायं प्रेक्ष्य निजदयितम् । भयभीता सा देवी तं देवमेवमुल्लपति ॥ ३ ॥ स्वामिन् ! कस्मात् सशङ्कोऽरतिपीडित इव पश्यसि त्वमिति । तथा कान्त ! रुचिविवर्जितदेहो दीन इव किमिदानीम् ? ॥ ४ ॥ १. परद्धो-पीडितः । M सुरसुन्दरीचरित्रम् सप्तमः परिच्छेदः २५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy