SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पुव्वसयसहस्साइं बहूणि काऊण पवरसामन्नं । संलेहणाए सम्मं झोसित्ता निययदेहं तु ॥ २४६ ॥ अणुरायवसा तं चिय झायंती सुरवरं निए हियए । कयअणसणा वसुमई कालं काऊण उववन्ना ॥ २४७ ॥ ईसाणनामम्मि बिइज्जकप्पे चंदज्जुणे दिव्वविमाणयम्मि । देवस्स चंदज्जुणनामगस्स चंदप्पहा नाम पहाणदेवी ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ वसुमइसुरलोयपावणो नाम । सुरसुंदरिनामाए कहाए छट्ठो परिच्छेओ ॥ २५० ॥ हदव । पूर्वशतसहस्त्राणि बहूनि कृत्वा प्रवरश्रामण्यम् । संलेखनया सम्यक् झूषित्वा निजकदेहन्तु ॥ २४६ ॥ अनुरागवशात्तमेव ध्यायन्ती सुरवरं निजे हृदये । कृतानशना वसुमती कालं कृत्वा उपपन्ना ॥ २४७ ॥ ईशाननाम्नि द्वितीयकल्पे चन्द्रार्जुने दिव्यविमाने । देवस्य चन्द्रार्जुननामकस्य चन्द्रप्रभा नाम्नी प्रधानदेवी ॥ २४८ ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते वसुमतीसुरलोकप्रापणो नामा । सुरसुन्दरीनाम्न्याः कथायाः षष्ठः परिच्छेदः ॥ २५० ॥ १५०० ॥ ॥ षष्ठः परिच्छेदः समाप्तः ॥ १. झोसित्ता-झूषित्वा-क्षीणं कृत्वा । २५४ Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् . www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy