________________
तत्तो य वसुमईए तहत्ति बहु मन्नियं तयं वयणं । महईए विभूईए नियबंधवअणुमया ताहे ॥ २४० ॥ तत्थेव य नयरीए सुहम्मनामस्स पवरसूरिस्स । मयहरियाए बहुविहसाहुणिगणसेवियकमाए ॥ २४१ ॥ चंदजसानामाए समप्पिया सुरवरेण सयमेव । तीएवि य आगमविहिणा दिना दिक्खा वसुमईए ॥ २४२ ॥ तिसृभिः कुलकम्। सोवि सुमंगलखयरो गुरुरोसेणावि तेण देवेण । दट्टण दीणवयणो न मारियो कहवि हु दयाए ॥ २४३ ॥ नेऊण माणुसुत्तरगिरिस्स परओ स उज्झिओ वरओ । अह सो तियसो पत्तो निययविमाणम्मि वेगेण ॥ २४४ ॥ सावि हु वसुमइअंजा समिईगुत्तीसु सम्ममुवउत्ता ।। संज्झायज्झाणजुत्ता उजुत्ता विणयकरणम्मि ॥ २४५ ॥
ततश्च वसुमत्या तथेति बहुमतं तद् वचनम् । महत्या विभूत्या निजबन्धवानुमता तदा ॥ २४० ॥ तत्रैव च नगर्यां सुधर्मनाम्नः प्रवरसूरेः । महत्तरिकाया बहुविधसाध्वीगणसेवितक्रमायाः ॥ २४१ ॥ चन्द्रयशानाम्न्याः समर्पिता सुरवरेण स्वयमेव । तयाऽपि चागमविधिना दत्ता दिक्षा वसुमत्याः ॥ २४२ ॥ तिसृभिः कुलकम्॥ सोऽपि सुमंगलखचरो गुरुरोषेणाऽपि तेन देवेन । दृष्ट्वा दीनवदनो न मारितः कथमपि खलु दयया ॥ २४३ ॥ नीत्वा मानुषोत्तरगिरेः परत: स उज्झितो वराकः । अथ स त्रिदशः प्राप्तो निजकविमाने वेगेण ॥ २४४ ॥ सोऽपि खलु वसुमत्यार्या समितिगुप्तीषु सम्यगुपयुक्ता । स्वाध्यायध्यानयुक्ता उद्युक्ता विनयकरणे ॥ २४५ ॥ १. आर्या-साध्वी । २. सज्झाओ-स्वाध्यायः ।
सुरसुन्दरीचरित्रम्
षष्ठः परिच्छेदः
२५३ www.jainelibrary.org
Jain Education International
For Private & Personal Use Only