SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ कन्नकडुएहिं एवं असब्भवयणेहिं तेण लोएणं । अक्कोसिओ स बहुहा सुदीणवयणो तहिं वरओ ॥ २३४ ॥ तेणेव देवेण तहिं मायावित्ताइं रोवमाणाई । अणुसासियाई सम्मं तुहिक्काई तु जायाई ॥ २३५ ॥ तत्तो सुरेण भणिया मुंचती थूलअंसुयपवाहं । भद्दे ! वसुमइ ! इहिं को तुह हिययस्स उच्छाहो ? ॥ २३६ ॥ अह तीए वज्जरियं लज्जाए समोणमंतवयणाए । जं किंचि तुम सामिय! आइससि तहिं समुच्छाहो ॥ २३७ ॥ भणियं सुरेण सुंदरि ! जइ एवं ता करेसु पव्वज्जं । जिणवरभणियं धम्मं कम्ममहाकंदकोद्दालं ॥ २३८ ॥ जइवि हु सुंदरि ! तुमए अभ्याणमाणाए एयमायरियं । तहवि हु इमस्स ओसहं होउ पव्वज्जा ॥ २३९ ॥ कर्णकटुकैरेवमसभ्यवचनैस्तेन लोकेन । आकुष्टो स बहुधा सुदीनवदनः तत्र वराकः ॥ २३४ ॥ तेनैव देवेन तत्र मातापितरौ रुदन्तौ । अनुशासितौ सम्यक् तूष्णीकौ तु जातौ ॥ २३५ ॥ ततः सुरेण भणिता मुञ्चती स्थूलाश्रुकप्रवाहम् । भद्रे वसुमति ! इदानीं को तव हृदयस्योत्साहः ? ॥ २३६ ॥ अथ तया कथितं लज्जया समावनमत्वदनया । यत्किंचित्त्वं स्वामिन् ! आदिशसि तत्र समुत्साहः ॥ २३७ ॥ भणितं सुरेण सुन्दरि ! यद्येवं तदा कुरु प्रव्रज्याम् । जिनवरभणितं धर्मं कर्ममहाकन्दकुद्दालम् ॥ २३८ ॥ यद्यपि खलु सुन्दरि ! त्वयाऽजानत्या एतदाचरितम् । तथापि खल्वस्य पापस्यौषधं भवतु प्रव्रज्या ॥ २३९ ॥ १. माता - पितरौ । २. उत्साहः । ३. आदिशसि आज्ञां करोषि । ४. अजानत्या | षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् २५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy