SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ जणणिजणयाण अहवा जाणावित्ता य सयललोयस्स । एयस्स दुट्ठचरियं काहामि विणिग्गहं पच्छा ॥ २१६ ॥ एवं विचिंतिऊणं अवहरियाओ इमस्स पावस्स । सव्वाओ विज्जाओ जाओ य इमो सभोवत्थो ॥ २१७ ॥ तत्तो य वसुमईए सहसा निद्दा मए खयं नीया । एईए विबुद्धाए नायं जह एस परपुरिसो ॥ २१८ ॥ गंतूण सासुयाए सिट्ठा वत्ता इमीइ सव्वावि । तत्तो सुदंसणाए दट्ठूण इमं कओ रोलो ॥ २१९ ॥ पडिबुद्धेण इमेणवि तेणिह अंबा सुदंसणा भणिया । सोउं निठुरवयणं पलोइयं निययदेहं तु ॥ २२० ॥ दट्ठूण पुव्वरूवं नियदेहं विम्हिओ इमो चित्ते । मह विजाए पभावो अवहरिओ केण अज्जत्ति ? ॥ २२१ ॥ जननीजनकयोरथवा ज्ञापयित्वा च सकललोकस्य । एतस्य दुष्टचरित्रं करिष्यामि विनिग्रहं पश्चात् ॥ २१६ ॥ एवं विचिन्त्याऽपहृता अस्य पापस्य । सर्वा विद्या जातश्चायं स्वभावस्थः ॥ २१७ ॥ ततश्च वसुमत्याः सहसा निद्रा मया क्षयं नीता । अनया विबुद्धया ज्ञातं यथैष परपुरुषः ॥ २१८ ॥ गत्वा श्वश्व शिष्टा वार्ताऽनया सर्वापि । ततः सुदर्शनया दृष्टवा अयं कृतो रोलः ॥ २१९ ॥ प्रतिबुद्धेऽनेनाऽपि तेनेहांऽबा सुदर्शना भणिता । श्रुत्वा निष्ठुरवचनं प्रलोकितं निजकदेहन्तु ॥ २२० ॥ दृष्ट्वा पूर्वरूपं निजदेहं विस्मितोऽयं चित्ते । मम विद्यायाः प्रभावोऽपहृतः केनाद्येति ? ॥ २२९ ॥ १. ज्ञापयित्वा । २. स्वभाव - मूलरूपः । ३. रोलो - कोलाहलः । ४. लाए । सुरसुन्दरीचरित्रम् Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only २४९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy