SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ एवं विचिंतिऊणं उप्पइउमणेण ताहि एएण । नियविजा संभरिया पवरा नहगामिणी नाम ॥ २२२ ॥ तहवि हु उप्पइऊणं जाहे न चएइ ताहि विनायं । कुविएण मज्झ केणवि विजाच्छेओ कओऽवस्सं ॥ २२३ ॥ तेणेव सभावत्थो जाओ न चएमि गयणमुप्पइउं ।। एवं विगप्पयंतो एसो दीणत्तणं पत्तो ॥ २२४ ॥ एवं पियसहि ! धारिणि ! सोउं तियसस्स भासियं तस्स । सेंट्ठी समुद्ददत्तो सुदंसणा सावि से भज्जा ॥ २२५ ॥ आलिंगिय तं देवं अइगुरुसुयदुक्खदलियहिययाइं । दीहरसरेण दोण्णिवि करुणं रोत्तु पवत्ताई ॥ २२६ ॥ तह तेहिं तत्थ रुन्नं करुणपलावेहिं नेहभरिएहिं । जह सो समागयजणो सव्वोवि ह रोविंउं लग्गो ॥ २२७ ॥ एवं विचिन्त्य उत्पतितुमनसा तदा एतेन । निजविद्या संस्मृता प्रवरा नभोगमिनी नाम्नी ॥ २२२ ॥ तथापि खलुत्पतितुं यदा न शक्नोति तदा विज्ञातम् । कुपितेन मम केनाऽपि विद्याच्छेदः कृतोऽवश्यम् ॥ २२३ ॥ तेनैव स्वभावस्थो जातो न शक्नोति गगनमुत्पतितुम् । एवं विकल्पयन्नेष दीनत्वं प्राप्तः ॥ २२४ ॥ एवं प्रियसखे ! धारिणि ! श्रुत्वा त्रिदशस्य भाषितं तस्य । श्रेष्ठी समुद्रदत्तः सुदर्शना साऽपि तस्य भार्या ॥ २२५ ॥ आलिङ्ग्य तं देवमतिगुरुसुतदुःखदलितहृदयौ। दीर्धस्वरेण द्वावपि करुणं रोदितुं प्रवृत्तौ ।। २२६ ॥ तथा ताभ्यां रुदितं करुणप्रलापैः स्नेहभृतैः । यथा स समागतजनः सर्वोऽपि खलु रोदितुं लग्नः ॥ २२७ ॥ १. उत्पतितुमनसा = उड्डयितुकामेन । २. सिट्ठी । ३. रोदितुम् । २५० षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy