SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ केवलिणा से दिन्ना पव्वज्जा सव्वपावमलहरणी । अह जाओ सो समणो सामन्नगुणेहिं उववेओ ॥ २१० ॥ पुव्वसयसहस्साइं तीसं काऊण उग्गतवचरणं । तेमासिंय च काऊण अणसणं चत्तदेहो सो ॥ २११ ॥ उववण्णो ईसाणे अच्छरगणसंकुले विमाणम्मि । चंदज्जुणाभिहाणे देवो चंदज्जुणो नाम ॥ २१२ ॥ युग्मम् ॥ ओहिन्नाणेण तओ नाऊणं सयलनिययवुत्तंतं । सो हं भो भो भद्दा ! समागओ एत्थ नयरीए ॥ २१३ ॥ वसुमइकंठविलग्गो सयणीयगओ पसुत्तओ दिट्ठो । पच्छाइयनियरूवो धणवइरूवेण एस ठिओ ॥ २१४ ॥ जाओ य मज्झ कोवो तव्वसओ चिंतियं मए एयं । मारेमि इमं पावं मह दइयाए सह पसुत्तं ॥ २१५ ॥ केवलिना तस्य दत्ता प्रव्रज्या सर्वपापमलहरणी । अथ जातः स श्रमणः श्रामण्यगुणैरुपपेतः ॥ २१० ॥ पूर्वशतसहस्त्राणि त्रिंशत् कृत्वा उग्रतपश्चरणम् । त्रैमासिकं च कृत्वाऽनशनं त्यक्तदेहः सः ॥ २११ ॥ उपपन्न ईशानेऽप्सरागणसङ्कुले विमाने । चन्द्रार्जुनाभिधाने देवश्चंद्रार्जुनो नामा ॥ २१२ ॥ युग्मम् ॥ अवधिज्ञानेन ततो ज्ञात्वा सकलनिजकवृतान्तम् । सोऽहं भो भो भद्राः ! समागतोऽत्र नगर्याम् ॥ २१३ ॥ वसुमती कंठविलग्न: शयनीयगत: प्रसुप्तको दृष्टः । प्रच्छादितनिजरूपो धनपतिरुपेणैष स्थितः ॥ २१४ ॥ जातश्च मम कोपस्तद्वशतश्चिन्तितं मयैतद् । मारयामीमं पापं मम दयितया सह प्रसुप्तम् ॥ २१५ ॥ १. श्रामण्यगुणैः । २. त्रिंशत्पूर्वलक्षमितानि 'वर्षाणि' इति शेषः । २४८ षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy