SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सिरिउसहनाहजिणवरवंसपसूओ तिलोयविक्खाओ । नामेणं दंडविरओ रोयरिसी मुणिगणसमेओ ॥ १९८ ॥ तं दटुं जायतोसो काऊण पयाहिणं तु तिक्खुत्तो । पणमिय केवलिचलणे उवविट्ठो उचियदेसम्मि ॥ १९९ ॥ नाऊण य पत्थावं विहियपणामेण तेण संलत्तं । केण अहं अवहरिओ भवयं! किंवा इमं खित्तं ? ॥ २०० ॥ का वा एसा नयरी एवं पुढेण भगवया तस्स । धणवइणो पुव्वुत्तं सव्वंपि हु साहियं तइया ॥ २०१ ॥ विनायसरुवो सो भज्जापिइमाइवंधपरिहीणो । गुरुसोगसमावन्नो केवलिणा एरिसं भणिओ ॥ २०२ ॥ मा भद्द! कुणसु सोयं एरिसओ चेव एस संसारो । इट्ठविओगाऽणिट्ठप्पओगदुक्खेहिं संकिन्नो ॥ २०३ ॥ श्रीऋषभनाथजिनवरवंशप्रसूतस्त्रिलोकविख्यातः । नाम्ना दण्डविरतो राजर्षि-मुनिगणसमेतः ॥ १९८ ॥ तं दृष्ट्वा जाततोषः कृत्वा प्रदक्षिणां तु त्रिःकृत्वः । प्रणम्य केवलीचरणावुपविष्ट-उचितदेशे ॥ १९९ ॥ ज्ञात्वा च प्रस्तावं विहितप्रणामेन तेन संलप्तम् । केनाऽहमपहंतो भगवन् ! किं वेदं क्षेत्रम् ? ॥ २०० ॥ का वा एषा नगरी एवं पृष्टेन भगवता तस्य । धनपतेः पूर्वोक्तं. सर्वमपि खलु कथितं तदा ॥ २०१ ॥ विज्ञातस्वरुपः स भार्यापितामाताबन्धुपरिहीनः । गुरुशोकसमापन्न: केवलिनेदृशं भणितः ॥ २०२ ॥ मा भद्र ! कुरु शोकं एतादृश एवैष संसारः । इष्टवियोगऽनिष्टप्रयोगदुःखैः संकीर्णः ॥ २०३ ॥ १. राजर्षिः । २. प्रदक्षिणाम् । ३. त्रि:-त्रिवारम् । ४. संलप्तम्-उक्तम्-पृष्टमति यावत् । २४६ षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy