SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भणियं च वसुमईए अंब ! सयं चेव ता निरूवेसु । एवं तीए भणिया सुदंसणा लहुं गया तत्थ ॥ १६२ ॥ सम्मं निरूविओ सो निदाए पसुत्तओ तहिं पुरिसो । नायं सुदंसणाए जह एस न होइ मह पुत्तो ॥ १६३ ॥ तत्तो सुदंसणाए पोक्करियं दीहरेण सद्देण । धावह धावह लोया ! एस अउव्वो नरो कोवि ॥ १६४ ॥ अम्ह घरम्मि पविट्ठो जारो चोरोव्व गूण होऊण । एवं सुदंसणाए विहियं सोऊण हलबोलं ॥ १६५ ॥ रे ! लेहे लेह धावह कत्थ गओ कत्थ अच्छइ निलुक्को । एमाइ वाहरंतो समुट्ठिओ परियणो सव्वो ॥ १६६ ॥ मिलिओ य भूरिलोगो किं किं एयंति एव जंपतो । सिट्ठी समुद्ददत्तो भणइ पिए ! केण मुसिया सि ? ॥ १६७ ॥ भणितं च वसुमत्या अम्बे ! स्वयमेव तस्माद् निरूपय । एवं तया भणिता सुदर्शना लघु गता तत्र ॥ १६२ ॥ सम्यग् निरूपितः स निद्रायां प्रसुप्तकस्तत्र पुरुषः ।। ज्ञातं सुदर्शनया यथैषो न भवति मम पुत्रः ॥ १६३ ॥ ततः सुदर्शनया पूत्कृतम् दीर्घेण शब्देन ।। धावत धावत लोकाः ! एषोऽपूर्वो नरः कोऽपि ॥ १६४ ॥ अस्माकं गृहे प्रविष्टो जारश्चौर इव नूनं भूत्वा । एवं सुदर्शनया विहितं श्रुत्वा कलकलम् ॥ १६५ ॥ रे: ! लात लात धावत कुत्र गतः कुत्राऽस्ते निलीनः । एवामादि व्याहरन् समुत्थितः परिजन: सर्वः ॥ १६६ ॥ मिलितश्च भूरिलोकः किं किं एतदिति एवं जल्पन् । श्रेष्ठी समुद्रदत्तो भणति प्रिये ! केन मुषिताऽसि ? ॥ १६७ ॥ १. निरूपय अवलोकय । २. पूत्कृतम् । ३. एव-नूनम् । ४. कलकलम् १५. लात-गृहीतेत्यर्थः । २४० षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy