SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ तह सुवइ सुवीसत्थो पविसित्ता परगिहम्मि जं एसो । तं नृणं भवियव्वं केणावि हु कारणेणित्थ ॥ १५६ ॥ जइ एस अन्नपुरिसो दइओ वा तहवि इण्हि मह जुत्तं । निर्यसासुयाए सिग्घं जहट्ठियं चेव साहेउं ॥ १५७ ॥ जइ पुण एयं न कहेमि कहवि नियसासुयाए वुत्तंतं । आजम्मंपि कलकं सुदूसहं होइ ता मज्झ ॥ १५८ ॥ एवं विचिंतिऊणं उत्तरिया हम्मियाओ सा बाला । पत्ता य सासुयाए सुदंसणाए समीवम्मि ॥ १५९ ॥ सा सणियं उट्ठविया भणइ किमागमणकारणं सुण्हे ! । तत्तो य वसुमईए जहट्ठियं साहियं सव्वं ॥ १६० ॥ भणियं सुदंसणाए न संभवो अत्थि इत्थ अन्नस्स । निद्दावसओ होज्जा तुह जाओ विब्भमो एसो ॥ १६१ ॥ तथा स्वपिति सुविश्वस्तः प्रवेश्य परगृहे यदेषः । तन्नूनं भवितव्यं केनाऽपि खलु कारणेनात्र ॥ १५६ ॥ . यद्येषोऽन्यपुरुषो दयितो वा तथापीदानीम् मम युक्तम् । निजश्वस्वाः शीघ्रं यथास्थितमेव कथयितुम् ॥ १५७ ॥ यदि पुन एतं न कथयामि कथमपि निजश्वश्वा: वृतान्तम् । आजन्माऽपि कलङ कं सुदूस्सहं भवति तस्मात् मम ॥ १५८ ॥ एवं विचिन्त्य उतीर्य हात् सा बाला । प्राप्ता च श्वश्वाः सुदर्शनायाः समीपे ॥ १५९ ॥ सा शनैरुत्थापिता भणति किमागमकारणं स्नुषे ! । ततश्च वसुमत्या यथास्थितं कथितं सर्वम् ॥ १६० ।। भणितं सुदर्शनया न सम्भवोऽस्त्यत्रान्यस्य । निद्रावशतो भवेत्तव जातो विभ्रम एषः ॥ १६१ ॥ १. सुविश्वस्तः। २. सासुया श्वश्रूः। ३. साहे उं = कथयितुम्। ४. उत्थापिता। ५. स्नुषा-पुत्रवधूः । सुरसुन्दरीचरित्रम् षष्ठः परिच्छेदः २३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy