SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कन्ना सुलोयणा सा परिणीया मेहलावइपुरीए । सागरदत्तसुएणं सुबंधुनामेण वणिएण ॥ १४४ ॥ विजयवईनयरीए सुएण धणभूइसत्थवाहस्स । धणवाहणनामेणं विवाहियाऽणंगवइकन्ना ॥ १४५ ॥ सावि हु वसुमइकन्ना नयरीए मेहलावईए ओ । धणवइणा परिणीया तणएण समुद्ददत्तस्स ॥ १४६ ॥ अह सो धणवइवणिओ कलासु कुसलो अणंगपडिरूवो । समयं तु वसुमईए भुंजइ माणुस्सए भोए ॥ १४७ ॥ वडतसिणेहाणं ताणं अन्नोन्नरत्तचिताणं । नवजोव्वणाण सरसं विसयसुहं सेवमाणाणं ॥ १४८ ॥ गुरुजणविणयरयाणं अवरोप्परविरहदुक्खरहियाणं । वच्चंति वासराई आणंदियबंधुवग्गाणं ॥ १४९ ॥ युग्मम् ॥ कन्या सुलोचना सा परिणीता मेखलावतीपुर्याम् । सागरदत्तसुतेन सुबन्धुनाम्ना वणिजा ॥ १४४ ॥ विजयवतीनगर्यां सुतेन धनभूतिसार्थवाहस्य । धनवाहननाम्ना विवाहिताऽनङ्गवती कन्या ॥ १४५ ॥ साऽपि खलु वसुमती कन्या नगर्यां मेखलावत्यां ओ । धनपतिना परिणीता तनयेन समुद्रदत्तस्य ॥ १४६ ॥ अथ स धनपतिवणिग् कलासु कुशलोऽनङ्गप्रतिरूपः । समकंतु वसुमत्या भुनक्ति मानुष्यान् भोगान् ॥ १४७ ॥ वर्धमानस्नेहयोस्तयोरन्योन्यरक्तचितयोः । नवयौवनयोः सदृशं विषयसुखं सेवमानयोः ॥ १४८ ॥ गुरुजनविनयरक्तयोः परस्परविरहदुःखरहितयोः । व्रजतो वासराणि आनन्दितबन्धुवर्गयोः ।। १४९ ॥ युग्मम् ।। १. सरिसं । सुरसुन्दरीचरित्रम् षष्ठः परिच्छेदः २३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy