SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ दक्खिन्नदयाकलिओ अंग्गाणी सयलवणियसत्थस्स । हरिदत्तो नामेणं इब्मो परिवसइ अह तत्थ ॥ १३८ ॥ युग्मम् ॥ निज्जियरइसोहेग्गा सीलवई महुरभासिणी दक्खा । पाणपिया विणयवई विणयवई भारिया तस्स ॥ १३९ ॥ पंचपयारे विसए तीए समं तस्य अणुहवंतस्स । जाओ पहाणपुत्तो वसुदत्तो नाम सुप्रसिद्धो ॥ १४० ॥ ततो विणयवईए कमेण धूयाओ तिन्नि जायाओ । निज्जियसुरिंदसुंदरिरूवाइसएण कलियाओ ॥ १४१ ॥ जेट्ठा सुलोयणत्ति य बीया कन्ना अणंगवईनामा ।। वसुवइनामा तइया तिलोयअच्छेरयब्भूया ॥ १४२ ॥ कमसो वढतीओ तरुणजणुम्मायकारयं रम्मं । अह ताओ पत्ताओ तिन्निवि नवजोव्वणारंभं ॥ १४३ ॥ दाक्षिण्यदयाकलितोऽग्रणी: सकलवणिक्सार्थस्य । हरिदत्तो नाम्ना इभ्यः परिवसत्यथ तत्र ॥ १३८ ॥ युग्मम् ॥ निर्जितरतिसौभाग्या शीलवती मधुरभाषिणी दक्षा । प्राणप्रिया विनयवती विनयवती भार्या तस्य ॥ १३९ ॥ पञ्चप्रकारान् विषयान् तया समं तस्यानुभवतः । जातः प्रधानपुत्रो वसुदत्तो नामा सुप्रसिद्धः ॥ १४० ॥ ततो विनयवत्या क्रमेण दुहितरस्तिस्त्रः जाताः । निर्जितसुरेन्द्रसुन्दरिरूपातिशयेन कलिताः ।। १४१ ॥ ज्येष्ठा सुलोचनेति च द्वितीया कन्याऽनङ्गवती नाम्नी । वसुमतीनाम्नी तृतीया त्रिलोकाश्चर्याद्भूता ॥ १४२ ॥ क्रमशो वर्धमानास्तरुणजनोन्मादकारकं रम्यम् । अथ ता: प्राप्तास्तिस्त्र अपि नवयौवनारम्भम् ॥ १४३ ॥ १. अग्रणीः। २. सोहग्गं सौभाग्यम् । ३. दक्षा-चतुरा । २३६ षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy