SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ तत्तोय तीए समयं नीहरिओ पणमिऊण रइनाहं । अह तीए कंठलग्गो उप्पइओ गयणमग्गमि ॥ ६० ॥ रागंधयारमोहियनराण दठुंव तारिसं चरियं । दूरं नासियतिमिरो अह सहसा उग्गओ सूरो ॥ ६१ ॥ तत्तो य तीए भणियं सामिय ! गाढं पिवासिया अहयं । सूसइ गलयं अज्जवि केंदूरे अम्ह तं नयरं ? ॥ ६२ ॥ दूरे अज्जवि नयरं सुंदरि ! इत्थ वणनिकुंजम्मि । ओयरिमो जं होही इत्थ जलं एव मे भणिए ॥ ६३ ॥ तत्तो दोवि जणाइं अवइन्नाइं वणम्मि रम्मम्मि । सीयलजलपडिपुन्नं अह दिट्ठ तत्थ निज्झरणं ॥ ६४ ॥ पाऊण जलं अह सा पत्तलतरुछाहियाए उवविट्ठा । काउं सरीरचिंतं अहमवि तत्थेव आयाओ ॥ ६५ ॥ ततश्च तया समकं निःसृतः प्रणम्य रतिनाथम् । अथ तस्याः कण्ठलग्न उत्पतितो गगनमार्गे ॥ ६० ॥ रागान्धकारमोहितनराणां दृष्टमिव तादृशं चरित्रम् । दूरं नष्टतिमिरोऽथ सहसा उद्गतः सूरः ॥ ६१ ॥ ततश्च तया भणितं स्वामिन् ! गाढं पिपासिताऽहकम् । शुष्यति गलकंद्यापि कियद्दूरं आवयोस्तं नगरम् ? ॥ ६२ ॥ दूरेऽद्यापि नगरं सुन्दरि ! अत्र वननिकुजे । अवतरावो यद्भविष्यत्यत्र जलमेवं मया भणितम् ॥ ६३ ॥ ततो द्वावपि जनाववतीर्णौ वने रम्ये । शीतलजलप्रतिपूर्णमथ दृष्टं तत्र निर्झरणम् ॥ ६४ ॥ पीत्वा जलमथ सा पत्रलतरुच्छायायामुपविष्टौ । कृत्वा शरीरचिन्तामहमपि तत्रैवाऽऽयातः ॥ ६५ ॥ १. पिपासिता = तृषिता । २. कियद्रम् । ३. एवमे= एवं मया । ४. अवतीणौं । सुरसुन्दरीचरित्रम् Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only २२३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy