SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ भो सुप्पट्ट ! एवं खणंतरं वीसमामि जा तत्थ । ताव य निसुओ सद्दो आसन्ने केलिगेहम्मि ॥ ६६ ॥ जाया सत्थसरीरा सुंदरि ! वच्चामु इण्हिं नियठाणं । एयं सद्दं सोउं एस विगप्पो महुप्पन्नो ॥ ६७ ॥ नूणं चित्तगइस्स य एसो सद्दो न होइ अन्नस्स । एयम्मि वणनिगुंजे अहवा को संभवो तस्स ? ॥ ६८ ॥ एवं विचिंतियम्मी कयलीगेहाओ ताओ गुविलाओ । तरुणमहिलासमेओ चित्तगई झत्ति नीहरिओ ॥ ६९ ॥ तत्तो गंतूण मए सहरिसमालिंगिओ सनेहेणं । अहमवि तेणं, तत्तो उवविट्ठा दोवि तत्थेव ॥ ७० ॥ तत्तो य मए भणियो नीहरिएणं तु मयणगेहाओ । किं मित्त ! तुमे विहियं विमोहिओ पैरियणो कहवा ? ॥ ७१ ॥ भोः सुप्रतिष्ठ ! एवं क्षणान्तरं विशाम्यामि यावत्तत्र । तावच्च निश्रुतश्शब्द आसन्ने कदलिगृहे ॥ ६६ ॥ जाता स्वस्थशरीरा सुन्दरि ! व्रजाव इदानीं निजस्थानं । एतच्छब्दं श्रुत्वा एष विकल्पो ममोत्पन्नः ॥ ६७ ॥ नूनं चित्रगतेश्चैष शब्दो न भवत्यन्यस्य । एतस्मिन् वननिकुजेऽथवा कः संभवस्तस्य ? ॥ ६८ ॥ एवं विचिन्तिते कदलीगेहात्तस्मात् गुपिलात् । तरुणमहिलासमेतश्चित्रगति र्झटिति निःसृतः ॥ ६९ ॥ ततो गत्वा मया सहर्षसमलिङ्गितः स स्नेहेन । अहमपि तेन तत उपविष्टौ द्वावपि तत्रैव ॥ ७० ॥ ततश्च मया भणितो निःसृतेन तु मदनगेहात् । किं मित्रं ! त्वया विहितं विमोहितः परिजनः कथं वा ? ॥ ७१ ॥ १. श्रुतः । २. गुपिलं- गहनम् । ३. परिजन :- स्वजन: । षष्ठः परिच्छेदः २२४ - Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy