SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ इण्हि पुण न हु सक्का काउं भंगं तु निर्यपइन्नाए । तं मोत्तुं हिययदइयं न लग्गए मह करे अन्नो ॥ २४ ॥ अन्नं च देवयाओ ! अलियं जंपंति नेय कइयावि । तंपि हु अन्नह जायं मज्झ अउन्नेहिं पावाए ॥ २५ ॥ अहव कवडेण केणवि पिसायरूवेण वंचिया तइया । नहवाहणभत्तेणं अहवा खयरेण केणावि ॥ २६ ॥ ता संपयंमि मा होज्ज मज्झ अभिवंछियत्थवाघओ । भयवं ! तुह प्पसाया सिज्झउ मरणं अविग्घेण ॥ २७ ॥ पियविरहगरुयमोग्गरजज्जरियमणाए मज्झ पावाए । मरणं होज्ज न होज्ज व अज्जवि आसंकए हिययं ? ॥ २८ ॥ पियविरहदुक्खसमणं लब्भइ मरणंपि गरुयपुन्नेहिं । तं जइ हविज्ज इहि सुकयत्था होज्ज ता अहयं ॥ २९ ॥ इदानीं पुनर्न खलु शक्या कर्तुम् भङ्गं तु निजप्रतिज्ञायाः । तं मुक्त्वा हृदयदयितं न लगेत् मम करोऽन्यः ॥ २४ ॥ अन्यश्च देवताः अलिकं जल्पन्ति नैव कदापि । तमपि खल्वन्यथा जातं ममापुन्यैः पापायाः ॥ २५ ॥ अथवा कपटेन केनाऽपि पिशाचरूपेण वञ्चिता तदा । नभोवाहनभर्त्राऽथवा खेचरेण केनापि ॥ २६ ॥ तस्मात् सांप्रतमपि मा भवतु ममाऽभिवाञ्छितार्थव्याघातः । भगवन् ! तव प्रसादात् सिध्यतु मरणमविघ्नेन ॥ २७ ॥ प्रियविरहगुरुकमुद्गरजर्जरितमानसाया मम पापायाः । मरणं भवेत् न भवेत् वा अद्याऽपि आशंकते हृदयम् ? ॥ २८ ॥ प्रियविरहदुःखशमनं लभ्यते मरणमपि गुरुकपुन्यैः । तं यदि भवेदिदानीं सुकृतार्था भवामि तस्मादहकम् १. पइन्ना = प्रतिज्ञा । २. अपुण्यैः । ३. वाधाओ = व्याघातः । सुरसुन्दरीचरित्रम् Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only २९ ॥ २१७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy