SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ जइ मज्झ तुमं तुट्ठो देहि वरं पत्थिओ मए एयं । मा मह हविज्ज एरिसविडंबणा अन्नजम्मेव ॥ १८ ॥ ताव इमो मह जम्मो पियजणआसाए वोलिओ हो । तं चिदइयं दिज्जसु भयवं ! मह अन्नजम्मेव ॥ १९ ॥ भो सुप्पट्ठ ! एवं भणिऊणं ताहि कणगमालाए । विअनंतथूल अंसुयपवाहसंसित्तसिहिणाए ॥ २० ॥ नाणाविहरयणविणिम्मियम्मि पसरतविमलकिरणम्मि । गब्भहरदारनिहिए रम्मे अह तोरणे तीए ॥ २१ ॥ बद्धो निउत्तरीएण पासओ ताहि सा पुणो भणइ । एसा मरामि संपइ कुसुमाउह ! तुज्झ पुरओ हं ॥ २२ ॥ तिसृभिः कुलकम् ॥ मा मह भणिज्ज कोवि हु विहियमजुत्तंति कणगमालाए । एत्तियमित्तं कालं विमालियं जेण आसाए ॥ २३ ॥ यदि मयि त्वं तुष्टो देहि वरं प्रार्थितो मया एतम् । मा मम भवतु ईदशविडम्बनाऽन्यजन्मन्यपि ॥ १८ ॥ तावदिदं मम जन्म प्रियजनाऽशायामतिक्रान्तोऽफलः (लम् ) । तमेव दयितं देहि भगवन् ! ममाऽन्यजन्मन्यपि ॥ १९ ॥ भोः सुप्रतिष्ठ! एवं भणित्वा तदा कनकमालया । विगलत्स्थूलाश्रुकप्रवाहसंसिक्तस्तनया ॥ २० ॥ नानाविधरत्नविनिर्मित्ते प्रसरत्विमलकिरणे । गर्भगृहद्वारनिहिते रम्येऽथ तोरणे तया ॥ २१ ॥ बद्धनिजोत्तरीयेण पाशकस्तदा सा पुनर्भणति । एषा प्रिये संप्रति कुसुमायुध ! तव पुरतोऽहम् ॥ २२ ॥ तिसृभिः कुलकम्॥ मा माम् भणेत् कोऽपि खलु विहितमयुक्तमिति कनकमालया । एतावन्मात्रं कालं विगालितं येन आशया ॥ २३ ॥ १. वोलिओ = गतः । २. गर्भगृहम् = गृहाभ्यन्तरप्रदेश: । ३. निजोत्तरीयेण = स्वीयोत्तरवस्त्रेण । ४. विगलितं विलम्बितमित्यर्थः । २१६ Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy