SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ एवं भणियं तीए मुक्को अप्पा अहोमुहो झत्ति । तुरियं गंतूण मए छिन्नो अह पासओ तीए ॥ ३० ॥ गहिऊण तयं अंके ताहे सणियं मए इमं भणिया । निज्जियसुरासुरिंदो तुट्ठो तुह सुयणु ! रइनाहो ॥ ३१ ॥ असरिससाहसंआवज्जिएण मयरद्धएण तुह सुयणु ! । एयम्मि चेव जम्मे उवणीओ सो जणो एसो ॥ ३२ ॥ किज्जउ कंठग्गहणं गाढं उक्कंठिओ जणो तुज्झ । एवं भणिया बाला लज्जाए अहोमुही जाया ॥ ३३ ॥ चित्तगईवि य ताहे समागओ तम्मि चेव ठाणम्मि । तत्तो य मए भणियं वरमित्तो एस मह सुयणु ! ॥ ३४ ॥ तुज्झ विओए सुंदरि ! अप्पवहे उज्जओ अहमिमेण । विणिवारिओ अकारणवच्छल्लजुएण धीरेण ॥ ३५ ॥ एवं भणितं तया मुक्तो आत्माऽधोमुखो झटिति । त्वरितं गत्वा मया छिन्नोऽथ पाशकस्तस्याः ॥ ३० ॥ गृहीत्वा तकां अङ्के तदा शनैर्मयेदं भणिता । निर्जितसुरासुरेन्द्रस्तुष्टस्तव सुतनो ! रतिनाथः ॥ ३१ ॥ असदृशसाहसाऽऽवर्जितेन मकरध्वजेन तव सुतनो ! । एतस्मिन्नेव जन्मनि उपनीतः स जन एषः ॥ ३२ ॥ क्रियतां कण्ठग्रहणं गाढमुत्कण्ठितो जनस्तव । एवं भणिता बाला लज्जयाऽधोमुखी जाता ॥ ३३॥ चित्रगतिरपि तदा समागतस्तस्मिन्नेव स्थाने । ततश्च मया भणितं वरमित्रमेष मम सुतनो ! ॥ ३४ ॥ तव वियोगे सुन्दरि ! आत्मवधे उद्यतोऽहमनेन । विनिवारितोऽकारणवत्सलयुक्तेन धीरेण ॥ ३५ ॥ १. त्वरितम् । २. शनैः । ३. आवर्जितः प्रसन्नः । २१८ ... षष्ठः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy