________________
एवं हि कए तीए संपत्ती अत्थि, नन्नहा भद्द ! । तह देवयाए वयणं होजा एवं च सच्चंति ॥ २४६ ॥ किंच । पुरिसेण पुरिसयारो कायव्वो ताव इच्छियत्थम्मि । विहिणो निओगओ पुण हवइ हु कज्जस्स निप्फत्ती ॥ २४७ ॥ एवं च तेण कहिए उचिए उवाए आगामियं गरुयदुक्खमचिंतिऊण । भो सुप्पइट्ठ ! वयणं पडिवनयं से तिव्वाणुरागपरिमोहियमाणसेण ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि कणगमालापावणउवएससूयगो भणिओ । सुरसुंदरीकहाए पंचमओ वरं परिच्छेओ ॥ २५० ॥ १२५० ॥
एवं हि कृते तस्याः संप्राप्ति अस्ति, नान्यथा भद्र ! । तथा देवताया वचनं भवेदेवं च सत्यमिति ॥ २४६ ॥ किञ्च पुरुषेण पुरुषकारः कर्तव्यस्तावदिच्छितार्थे । विधे-नियोगतः पुनर्भवति खलु कार्यस्य निष्पतिः ॥ २४७ ॥ एवञ्च तेन कथिते उचिते उपायेऽऽगामिकं गुरुकदुःखमचिन्तयित्वा। भो:सुप्रतिष्ठ! वचनं प्रतिपन्नकं तस्य तीव्रानुरागपरिमोहित-मानसेन ॥ २४८॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः ।। रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि कनकमालाप्रापणोपदेशसूचको भणितः । सुरसुन्दरीकथायाः पञ्चमको वर: परिच्छेदः ॥ २५० ॥ १२५०॥
पञ्चमः परिच्छेदः संपूर्णः
१. पुरुषकार:=प्रयत्नः । २. निष्पत्तिः सिद्धिः।
२१२
पंचमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org