SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ एवं हि कए तीए संपत्ती अत्थि, नन्नहा भद्द ! । तह देवयाए वयणं होजा एवं च सच्चंति ॥ २४६ ॥ किंच । पुरिसेण पुरिसयारो कायव्वो ताव इच्छियत्थम्मि । विहिणो निओगओ पुण हवइ हु कज्जस्स निप्फत्ती ॥ २४७ ॥ एवं च तेण कहिए उचिए उवाए आगामियं गरुयदुक्खमचिंतिऊण । भो सुप्पइट्ठ ! वयणं पडिवनयं से तिव्वाणुरागपरिमोहियमाणसेण ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि कणगमालापावणउवएससूयगो भणिओ । सुरसुंदरीकहाए पंचमओ वरं परिच्छेओ ॥ २५० ॥ १२५० ॥ एवं हि कृते तस्याः संप्राप्ति अस्ति, नान्यथा भद्र ! । तथा देवताया वचनं भवेदेवं च सत्यमिति ॥ २४६ ॥ किञ्च पुरुषेण पुरुषकारः कर्तव्यस्तावदिच्छितार्थे । विधे-नियोगतः पुनर्भवति खलु कार्यस्य निष्पतिः ॥ २४७ ॥ एवञ्च तेन कथिते उचिते उपायेऽऽगामिकं गुरुकदुःखमचिन्तयित्वा। भो:सुप्रतिष्ठ! वचनं प्रतिपन्नकं तस्य तीव्रानुरागपरिमोहित-मानसेन ॥ २४८॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः ।। रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि कनकमालाप्रापणोपदेशसूचको भणितः । सुरसुन्दरीकथायाः पञ्चमको वर: परिच्छेदः ॥ २५० ॥ १२५०॥ पञ्चमः परिच्छेदः संपूर्णः १. पुरुषकार:=प्रयत्नः । २. निष्पत्तिः सिद्धिः। २१२ पंचमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy